पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
!

दनं तारा रुरोदोचेर्मुहुर्मुहुः ॥ ६३ ॥ पपात चरणेतारा रुरोद च पुनःपुनः॥ अपराधं क्षमेत्युक्त्वा गुरुस्तुष्टोप्युवाच ताम् ॥ ६४ ॥ गुरुङ रुवाच ॥ ॥ उत्तिष्ठ तारे शच्याश्च सर्व भद्रं भविष्यति । सद्यः प्राप्स्यति भर्तारं महेंद्रे च मदाशिषा ॥ ६९॥ इत्युक्त्वा स गुरुङ ॐ स्तत्र विरराम च नारद ॥ पपात चरणे तारा पुनरेव रुरोद च ॥ ६६ ॥ गृहीत्वा च शचीं तारा संस्थाप्य च-स्ववक्षसि ॥ बोधयामा $स ॥ ६७ ॥ शचीकृतं गुरुस्तोत्रं पूजाकाले च यः पठेत् । गुरुश्चाभीष्टदेवश्च संतुष्टः प्रतिजन्मनि छ |॥ ६८ ॥ अहदेवद्विजास्तं च पारितुष्टश्च संततम् ॥ राजानो बांधवाश्चैव संतुष्टाः सर्वतः सदा ६९ ॥ गुरुभक्तिं विष्णुभक्तिंचें ऊ|वांछितं लभते ध्रुवम् ॥ सदा हर्षो भवेत्तस्य न च शोकः कदाचन ॥ १७० ॥ पुत्रार्थी लभते पुत्रं भार्यार्थी लभते प्रियाम् । सुस्वरू |प गुणवतीं सतीं पुत्रवतीं ध्रुवम् ॥ ७१॥ रोगात सुच्यते रोगाद्वदो मुच्येत बंधनात् ॥ अस्पष्टकीर्तिः सुयशा मूखों भवति पंडितः कदाचिद्धुविच्छेदो न भवेत्तस्य निश्चितम् । नित्यं तद्वद्धेते धर्मे विपुलं निर्मलं यशः ॥ ७३ ॥ लभते परमैश्वर्यं पुत्र= । इह .सर्वमुखं भुक्त्वा प्राप्यते श्रीहरेः पदम् ॥ ७६ ॥ न भवेत्तत्पुनर्जन्म हरिदास्यं लभेद्धवम् । विष्णुभक्ति|४| छु|रसाब्धौ च निमग्नश्च मवेब्रुवम् ॥७९॥ शश्वत्पिबति शांतश्च विष्णुभक्तिरसामृतम् ॥ जन् ॥ ७६॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे उत्तरार्धे नारायणनारदसंवादे महेंद्रदर्पभंगप्रकरणे शचीशोकापनो नामैकोनषष्टितमोऽध्यायः ॥ ९९ ॥ ॥ श्रीनारायण उवाच ॥ ॥ शचीस्तोत्रं समाकर्य परि|४ तुष्टो वृहस्पतिः॥ उवाच मधुरं शांतः कांतामिंद्रस्य नारद॥ १ ॥ ॥ बृहस्पतिरुवाच ॥ ॥ त्यज वत्से भयं सर्वं भूयं किं|ऊ| ते मयि स्थिते । यथा कचस्य पत्नी मे तथा त्वमपि शोभने॥ २॥ यथा पुत्रस्तथा शिष्यो न भेदः पुत्रशिष्ययोः ॥ तर्पणे पिं डदाने च पालने परितोषणे ॥ ३ ॥ यथाग्निदाता पुत्र तथा शिष्यश्च निश्चितम् । इतीदं कृण्वशाखायामुवाच कमलोद्भवः ॥ ४ ॥