पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथवा रक्षिताः सर्वा दासीः कृत्वा वरानने ॥ रवैद्सारां मालां ते दास्यामि वरुणस्य च ॥ ३७ ॥ निर्जित्य वरुणं युद्ध अन्नमात्रेणातितेजसा ॐनिर्माणमकराकाकुण्डले व ह्निदं ॥ ३९वस्रयुगं ॥दास्यामि जित्वा देवान्निर्जित्य वह्नि सुदुर्बलम् देवमातुश्च ॥ ३८ सुंदरि ॥ दास्याम्यथैव । करभूषणयुग्मं ते देवि चात्यमूल्यरत्ननिर्मितम् नियोज्यं म नियोजय ॥।४० । मणींद्रसार । दास्याङ्क कॅम्यधैव रोहिण्यापदं जित्वातिदुर्लभम् । यक्ष्मग्रस्तमतिकृशं ममैव पूर्वपूरुषम् ॥ ६१ ॥ विना युद्धेन भीतो मां कृपया वा प्रदास्यतिक्षाि ।ङ अल्परत्रविनिर्माणं क्वणन्मंजीयुग्मकृम्॥ ६२ ॥ दास्याम्यखेव पार्वत्या भिक्षां कृत्वा महेश्वरम् ॥ आशुतोषं सूदत्विशं भक्तेशं चङ् ४|कृपामयम् ॥ ४३ ॥ सर्वसंपत्तिदातारं परं कल्पतवं शुभे ॥ अमूल्यरत्ननिर्माणकेयूरयुतं प्रिये ॥ ६९ । दास्यामि तेच गंगाया युद्धे । छ|कृत्वा सुदुर्लभम् । बहुलीयुगुलं चारु सूर्यपत्न्या मनोहरम् ॥ ४६॥ सद्वलसारनिर्माणं दास्याम्यद्य सुशोभनेअमूल्यरत्ननिर्माणं - आदर्पणे चातिनिर्मलम् । ७६ ॥ दास्यामि ते कामपत्न्याः कामं जित्वा च लीलया ।। क्रीडाकमलमम्लानं कमलायाश्च मुन्दरि ॥४७॥ ।। |इंभिक्षां कृत्वा च दास्यामि स्तुत्वा च कमलापतिम्॥ अंगुलीयकरत्नानि विश्वेषु दुर्लभानि चू ॥ ६८ ॥ सावित्र्याश्च प्रदास्यामि | चै। कृत्वा च ब्रह्मणस्तथा ॥ स्वयं गीतं प्रगायंतीं मूर्छनाश्रुतिसंयुताम् ॥६९॥ वाणीचीणां प्रदास्पामि कृत्वा नारायणव्रतम् ॥ रत्नपाशकर्छ संखं च विश्वकर्मविनिर्मितम् ॥६॥ कुबेरपत्न्या दृस्यामि पादांगुलिविभूषणम् ॥ इत्येवमुक्त्वा नहुषः पपात तत्पदांबुजे ॥ १॥४ उवाच तं शची त्रस्ता राजमार्गगतं नृपम्॥ उत्थाप्य ते करे धृत्वा शुष्ककंठोष्ठतालुका स्मारं स्मारं पदांभोजं महासाध्वी हरेर्गुरोः॥ ।u६२॥ ॥ शच्युवाच ॥ ॥ शृणु वेत्स महाराज हे तात भयभंजन ॥९३॥ भयत्राता च राजा च सर्वेषां पालकः पिता ॥ भ्रष्टश्रीवश्च महेंद्रोय त्वं च स्वर्गे पोधुना ॥ ६४ ॥ यो राजा स पिता पात प्रजानामेव निश्चितम् ॥ गुरुपत्री राजपत्री देवपत्नी तथा वधूर्भ शै|॥९६॥ पित्रोः स्वसा शिष्यंपत्नी भृत्यपत्नी च मातुली । पितृपत्नी भ्रातृपत्नी खझुश्च भगिनी सुता ॥९६॥ गर्भधात्रीष्टदेवी च/ ॐ पुंसः षोडश मातरः । त्वं नरो देवभार्याहं माता ते देवसंमता ॥९७गच्छ वत्सादितिं रंतुं यदि चेच्छसि मातरम्। सर्वेष निष्कृति