पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४|अ० ८ आंशिनो भी नियोज्य खर्षेि प्रति ॥ २६ ॥ इत्युक्त्वा तां पुरस्कृत्वा सादं देवैर्मुनींद्रकैः ॥ रांगं जगाम वैकुंठे वैकुंठं स्तोतुमीश्वरः|ऊ|सं• डें द ४८५ कमलोद्भव ॥३०॥ भक्ते कलत्रे बंधौ च सर्वत्र समता मम ॥ विशेषतोतिमद्भक्तः कलत्रात्पर एव च॥३१ मद्रको तत्र |पुत्रौ च द्वारपालौ दुरंतकौ ॥ झम मामपराधं च तयोश्च भक्तिपूर्णयोः ॥ ३२ ॥ मद्भक्तिपूर्ण बलवान्दैत्येभ्यो न विभेति च ॥ रक्षितो मम चक्रेण भक्तिमाध्वीकदुर्मदः ॥ २३ ॥ इत्युक्त्वा जगतां नाथो लक्ष्मीं कृत्वा स्ववक्षसि ॥ समानीय द्वारपालं तमुवाचेदमेव ॥ ३४ ॥ माभैर्वत्स सुखं तिष्ठ भयं किं ते मयि स्थिते ॥ मद्भक्तानां च कः शास्ता गच्छ वत्सात्मनः पदम् ॥३८॥ इत्युक्त्वा भगवां |स्तत्र विरराम महामुने ॥ ययुर्देवाश्च स्वस्थानं प्रणम्य जगदीश्वरम् ॥ ३६ ॥ नारायणवचः श्रुत्वा द्वारपाल उवाच तम् । पुलकांचित |ऊ|सर्वांगो भक्तिनम्रात्मकंधरः ॥ ३७ ॥ जय उवाच ॥ ॥ नाहं बिभेमि देवांश्च लक्ष्मीं मुनिगणांस्तथा। ॥ त्वदीयचरणभोजध्याङ् ३८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे उत्तरार्द्ध वैराग्यमोचनंनाम सप्तपंचाइ ॥६॥ श्रीनारायण उवाच ॥ बभूव दर्पः पृथ्व्याश्च सर्वाधाराहमेव झह ॥ देवेन सहसा ध्वस्ता गोलोकादागता धराम् ॥७॥ वृषभानुखियां जाता कलावत्यां च नारद ॥ कृष्णस्तद्नुरोधेन कंसभीति १४८