पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शयित्वा तं सकामं च चकार ह ॥ पुनस्तद्दर्पभंगं च शिवद्वारा चकार सः ॥ १२ ॥ तत्याज लष्बया देहं पुनर्देह . द्धार सः । पुनश्चकार ते पूज्यं अह्मणं ब्राह्मणः प्रभुः ॥ १३, ॥ ज्ञानं ददौ महाज्ञानी ज्ञानानंदः सनातनः । विष्णोर्बभूव गर्वेश्व |जगत्पाताहमीश्वरः ॥ १४ ॥ तमात्मविस्तृतं कृष्णपूर रामजून्मनि ॥ अहं विश्वं बिभर्माति शो दर्पो बभूव ह ॥ १९॥|४ तद्दर्प गरुडद्वारा चूर्णीभूतं चकार सः । एकदा पूजितो नागैर्गरुडः कृष्णवाहनः ॥ ३६ ॥_न पूजितश्च शेषेण स्वदर्पणछ पुरा मुने ॥ गरुडेन जितं क्रोधात्तमनंतं मनस्विनम् ॥ १७ ॥ चकार मोक्षणं श्रीकृष्णश्च कृपानिधिः ॥ स्वयंसें तस्य शिवः स्वदपच्च विवाहं न चकार सः ॥ १८ ॥ तं कृत्वा मायया मोहं कारयामास वीयुतम् । पुनर्जहार पत्नीं च दक्षकन्य— महासतीम् ॥ १९ ॥ वयं शुशोच तद्देहं क्रोडे कृत्वा च शंकरः ॥ च बभ्राम रुदञ्छोकान्सुहुर्मुहुः ॥ २० ॥|ङ्क जन्मांतरे पुनः प्राप्य तां सतीं पार्वतीं मुदा ॥ विसस्मार च स्वज्ञानं दक्षशप्तः पुनः शिवः ॥ २१ ॥ पुनश्चांगिरसदार माइक्लकको वरं च सर्वस्मै दातुं शंभुः कृपानिधिः ॥ २३ ॥ स्वयं कल्पतरुर्भूत्वा प्रतिज्ञां च चकार सः । वृकासुरोऽनुष्ठानं च कृत्वा वने वरं विभुम् ॥ २४ ॥ दास्यामि हस्तं यन्भूमेिं भस्मासाद्भवतु क्षणात् ॥ जगाद जगतां नाथ ईप्सितं ते भविष्यति ॥ २९॥ इति लब्ध्वाङ वरं रुद्राद्च्छतं शंकरं विभुम् ॥ हस्तं दातुं च तन्मूर्भि प्राधावत्सत्वरं पुरा॥ २६ ॥ अतीव भीतः शंभुश्च जगाम शरणं हरिम् ॐ भगवांश्च शिवस्यार्थे देयं भस्मीचकोर सः ॥ २७ ॥ शिवं सुदं च कुर्वतं बाणयुदै पुरा विभुः॥ लीलया चुंभणास्त्रेण जडीभूतं चकार छ| सः ॥ २८ ॥ समागतं दक्षयज्ञे शंभु दंभेन लीलया । वारयामास भगवान्हस्तं दत्त्वा च तद्रले ॥ २९ ॥ केदारकन्यकाद्वारा शप्तो धमतिदेवतः ॥ बभूवातिकृशो भीतः कुह्नमेव यथा शशी ॥ ३० ॥ तदा तस्य च शापते सत्ये पूर्णा बभूव ह ॥ त्रिपादभूव त्रेतायां द्वापरं चुहियादिति॥ ३१ ॥ एकपाच कला सोऽपि कलेरेते पुनः क्षयः ॥ षोडशांशोति कुिएश्च सस्मार चरणं विभोः ॥ २२ ॥४॥