पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३. ४. |ऊषत्रियम् । अक्रूरः प्रेरितो राज्ञा गत्वा पुत्रेदमंदिर ॥७! श्रीकृष्णं च गृहीना स सगुणं सुधुरं गतः । कृष्णः श्रीमधुरं गत्वा ॐ । ? सं• कुजघान नृपतिं मुने॥८॥ जघान रज चैव चाणूरं मुष्टिकं गजम् ॥ चकार पित्रोरुदरं बांधवानां च बांधवः॥ ९कुब्जया सह १४३॥ |कुशृगारं कृत्वा च कौतुकेन च ॥तां च प्रस्थापयामास गोलोकं गोपिकापतिः ॥ १ ॥ चकार कृपया विष्णुर्मालाकारस्य मोक्षण झ| अ•५४ अप्र॥ कृपया चोद्धवरा योधयामास गोपिकाः ॥ ११ ॥ तदोपनीतो भगवानवंतीनगरं ययौ । चार विद्यमदणं मुनेः सांदीप|४ छ|नेब्रुरोः॥ १२ ॥ ततो जित्वा.जरासंधं निहत्य यवनेश्वरम् ॥ उग्रसेनं च नृपतिं चकार विधिपूर्वकम् ॥ १३ ॥ गत्वा समुद्रनिकटं |” झनिर्माय द्वारकं पुरीम् ॥ जहार सूक्मिणीं देवीं जिवा नृपतिसंचकम् ॥ १७ ॥ कालिंदीं लक्ष्मणां शैब्यां सत्यां जांबवंतीं सतीम् ॥झु छ|मिनुर्विदां नानजित समुदाहं चकार सः॥ १८॥ निहत्य नरकं धूपं रणेन दारुणेन च । पत्नीषोडशसाहस्र विहारं च चकार सः ॥४ |६ ॥ जहार पारिजातं च जित्वा शक्रे च लीलया॥ चिच्छेद बाणहस्तांध जित्वा च चंद्रशेखरम् ॥ १७ ॥ पौत्रस्य मोक्षणञ्च |छुधिष्ठातृदेवीं ॐकृत्वा पुनरागत्य च ददर्श द्वारकाम् तत्र राधिकाम् ॥ आत्मानं ॥ दर्शयामास १९॥ पूर्णं लोकांश्च च शतवर्षे प्रतिमंदिरम् च सुदाम्नः ॥ १८शापमोक्षणे ॥ योगे च ॥ वसुदेवस्य पुनर्ययौ तया तीर्थयात्राप्रसंगतः साईं पुण्यं ॥ वृन्दावनं प्राण||डै ४ कुवनम्॥ २०॥ पुनपतुर्दशाब्दं च तया सार्ध जगत्पतिः॥ चार रासं रासे च पुण्यक्षेत्रे च भारते ॥ २१॥ पूर्णमेळाडू छ|च निवृत्य नंदमंदिरे ॥ मथुरायां द्वारकायां पूर्णमब्दशतं विभुः ॥ २२॥ चकार भारहरणं पृथिव्यां पृथुविकमः॥ पंचविशतिवर्षे ” ऊच शतवर्षाधिकं मुने ॥ २३ ॥ तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः॥ यशोदाये च नंदाय वृषभानाय धीमते ॥ २१ ॥४॥ ४|राधामात्रे युगेकलावत्यै ॥ इत्येवं वह्नौ कथितं सामीप्यमोङ्कणम् सर्वं समासेन महामुने । कृष्णेन ॥ २६ सार्दै ॥ गोपी श्रीकृष्णचरितं च राधिका रम्यं च चतुर्वर्गफलप्रदम् कुतूहूलात् ॥ २५ ॥ ब्रह्मादिस्तंबपर्यंतं ॥ निबध्य धूर्मसेतुं सर्वं च नश्वरमेव वेदोक्तं ॐ | ॥१४ ॐचक्रे २७॥ भजंतं परमानंदं सानंदं नंदनंदनम् ॥ स्वेच्छामयं परं ब्रह्म परमात्मानमीश्वरम् ॥ २८ ॥ परमव्ययमव्यक्तं भक्तानुग्रहवि |