पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. वै. कैं. |इरिः ॥ संहर्ता भगवान्रुद्ध एखमेव क्रमो भवेव ॥ ९॥ तत्कथं भस्मसाक्कर्तुमीषरे शंकरे स्थिते ॥ रक्षितारं हरिं जित्वा संहारं कुरु सं• ४ - |१३७ अ• • वद्ययौ ॥ १४ ॥ उक्तो वर्तेर्दर्पभंगः परं वै श्रोतुमिच्छसि ॥ नित्यनूतनमाख्यानं देवानां दर्पमोचनम् ॥ १६ ॥ ॥ राधिकावचनं श्रुत्वा सस्मितो भगवान्प्रभुः॥ कथां कथितुमारेभे श्रुत्वा रम्यां पुरातनीम् ॥ १७ ॥ इति श्रीत्रह्मवैवर्ते महापुराणे श्री कृष्णजन्मखण्डे ना ॥४९॥॥ ४॥ श्रीकृष्ण उवाच॥॥ दुर्वाससो |पंपैगं कथयामि शृणु प्रिये । महामुनेयगतश्च रुद्रांशस्यातितेजसः ॥१॥ एकदा चांबरीषश्च कृत्वा च द्वादशीव्रतम् ॥ पारणं कर्तुं मारेभे भोजयित्वा द्विजान्बहून् ॥ २ ॥ एतस्मिन्नंतरे तत्र चाजगाम मुनिः स्वयम् ॥ क्षुधार्तश्च तृषार्तश्च विष्णुव्रतपरायणः ॥ ३ ॥ G|म भोजय महाभागेत्येवं स नृपमुक्तवान् । राजा भक्त्या ददौ तस्मै परमान्नं सुधोपमम् ॥ ६ ॥ सकेशं पायसं दृझा राजानं शप्तुम् । प्रलयांतकः ॥ ६ ॥ नृपश्रेष्ठं स राजानं कोपेन हंतुमुद्यतः । भयेन कंपिताः सर्वे शुष्ककंठोष्ठतालुव काः ॥ ७॥ सस्मार च महाभीतो|ऊ। झराजा मम पदांबुजम् । सर्वविन्नस्योपशमः स्मृतिमात्रादव ॥१३७