पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविः। भिया पलायमानश्च ब्रह्माणं शरणं ययौ ॥ ७ ॥ दुद्राव च महादेवो ब्रह्मणो निलयं रुषा ॥ शूलमत्यर्थमुद्यम्य कालका लो विधेर्विधिः ॥८॥ दृध्रा ब्रह्म हरं रुष्टं तुष्टाव परमेश्वरम् ॥ चतुर्वक्रेण वेदोक्तस्तोत्रेण जगतां पतिः ॥ ९॥॥ ब्रह्मोवाच । प्रसीद दक्षयज्ञन सूर्य मच्छरणागतम् ॥ त्वयैव सृष्टः सृष्टेश्च समारंभे जगद्वरो ॥ १० ॥ आशुतोष महाभाग प्रसीद भक्तवत्सल ॥ कृपया च कृपासिंधो रक्षा रक्ष दिवानिशम् ॥ ११ ॥ ब्रह्मस्वरूप भगवन्सृष्टिस्थित्यंतकरण ॥ स्त्रयं रविं च निर्माय ॐस्वयं संहर्तुमिच्छसि ॥ १२ ॥ स्वयं ब्रह्मा स्त्रयं शेषो धर्मः सूर्यो हुताशनः ॥ इंद्रचंद्रादयो देवास्त्वत्तो भीताः परात्पर ॥ १३ ॥ ऋषयो मुनयश्चैव त्वां निषेव्य तपोधनाः। तपसां फलदाता त्वं तपस्त्वं तपसां फलम् ॥ १९ ॥ इत्येवमुक्त्वा ब्रह्मा तं सूर्यमानीय |४|भक्तितः । प्रीत्या समर्पयामास शंकरे दीनवत्सले ॥ १॥ शंभुस्तमाशिषं कृत्वा विधिं ना जगद्विधिः । प्रसन्नवदनः श्रीमाना छलयं प्रययौ मुदा ॥ १६ ॥ इति धातृकृतं स्तोत्रं संकटे यः पठेन्नरः ॥ भयाप्रमुच्यते भीतो बद्धो मुच्येत बंधनात् ॥ १७ ॥ राज ऊद्वारे श्मशाने च मन्नपोते महार्णवे ॥ स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः १८॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्म छ|खंडे नारायणनारदसंवांदे श्रीकृष्णराधासंवादे अष्टचत्वारिंशोध्यायः ॥ ४८॥ ॥ श्रीकृष्ण उवाच ॥ अथ वर्तेरुपाख्यानं सावधानं निशामय ।.गोपनीयं पुरा। |लुज प्रखताब जोश नियं पातैजना सञ्वका "तां शिखां कृत्वा भयानकीम् ॥३॥ क्षुभितः कुपितश्चैव भृगोः शापस्य कारणात् ॥ स्त्रं च तेजस्विनं मत्वा तुच्छं मत्वान्यमात्मनः ॥४॥ एतस्मिन्नंतरे विष्णुराजगामावलीलया ॥ भक्तिनम्रा त्मकंधरः ॥ ६ ॥ ॥ शिशुरुवांच ॥। कथं रुष्टोसि भगवन्भवान्मां कारणं वद ॥ त्रैलोक्यं भस्मसात्कर्तुमुद्यतोसि निरर्थकम् ॥७॥ त्वमेव भृगुणा शप्तोभृगोश्च दमनं कुरु ॥ एकापराधालोक्यं भस्मीकर्तुं न चार्हसि ॥८॥वित्रं च ब्रह्मणा सृष्टं वस्य पाता स्वयं