पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" ३. २. ४. झुलूणां च का संख्या नास्ति संख्या विधेरपि ॥ ६॥ ब्रह्मांडसंख्या यत्र क ब्रह्मविष्णुमहेश्वराः॥ महाविष्णोलोमकूपोद्भवे तोये सुनिऊ सं• ? र्मले ॥ ७॥ ब्रह्मांडेऽस्ति यथा नौका भवतोये च कृत्रिमा॥ एवं लोम्नः प्रमाणेन ब्रह्मांडाः संत्यसंख्यकाः ८) ब्रह्मांडे च कति १३५ शु| अ• g७ विधा सुराः संत्येव त्वत्समाः । एतस्मिन्नंतरे तत्र ददर्श पुरुषोत्तमः॥ ९॥ पिपीलिकासमूहं च व्यायतं धनुषां शतम् ॥ क्रमश स्तान्संनिरीक्ष्य जहासोचेदिंजार्भकः ॥११॥ नोवाच किंचिन्मौनी च गंभीरः सगणो यथा॥। दृझा हास्यं विप्रबटोर्गाथां श्रुत्वातिवि |छ|स्मितः । पप्रच्छ च पुनर्विनं शुष्कंकंठोष्ठतालुकः ॥ ११ ॥॥ इंद्र उवाच ॥ कथं हसि विनेंद्र मां शीतं कारणं वद ॥ञ्च त्वं वा को मायया च्छन्नः शिशुरूपी गुणार्णवः ॥ १२॥ इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः । आध्यात्मिकं नीतिसारं ज्ञानच्छु कुबीजं परं वरम् ॥१३ब्राह्मण उवाच ॥ दृष्टः पिपीलिकासंघो हेतुरस्य निगूढकः ॥१8 मा मां पृच्छ शोकबीजं तवान्य |ज्ञानकारणम् ॥ सांसारिकाणां संसारवृक्षमूलनिकृतनम् ॥ १९॥ अज्ञानतमसि च्छन्नं ज्ञानदीपमनुत्तमम् ॥ निगूढं सर्ववेदेषु सिद्ध नामपि दुर्लभम् ॥ १६ ॥ योगिनां प्राणतुल्यं च मृढाहंकारभंजनम् ॥ इत्युक्त्वा तत्र संतस्थौ सस्मितो द्विजपुंगवः । पुनः चै। पप्रच्छ शक्रस्तं शुष्ककंठोष्ठतालु कः ॥ १७॥ शक्र उवाच ॥ ॥ इहि विप्रबंटो शीघ्र ज्ञानदीपं पुरातनम् ॥ न जानामि शिशुः ॐ|कस्त्वं ज्ञानराशिः स्वमूर्तिमान् ॥१८ इंद्रस्य वचनं श्रुत्वा विप्ररूपी जनार्दनः ।ज्ञानं भाषितुमारेभे योगोंढाणां सुदुर्लभम् ॥१९॥खें ब्राह्मण वाच ॥ ॥ सृष्टः पिपीलिकासंघ एकेकः क्रमशो मया ॥ १२० ॥ सर्वे स्वकर्मणा शक्र शक्रीभूताः सुरालये । अधुना कर्मणा सर्वे क्रमशो भूतजन्मनाम् २१ ॥ अतीतकाले संप्राप्ता भूतजातिं पिपीलिकाम् ॥ कर्मणा जीविनो यांति वैकुंठं च निरामयम् ॥ २२॥ कर्मणा ब्रह्मलोकं च शिवलोकं च कर्मणा॥ स्वर्गे स्वर्गसमास्थानं पातालं च स्वकर्मणा ॥ २३ ॥ कर्मणा नरकं घोरं स्वात्मदुखेककारणम् ॥ कूर्मणा सूकरीगर्भ कर्मणा क्षुद्रजीवनम् ॥ २९ ॥ कर्मणा पशुपत्नीनां कर्मणा पक्षियोषिताम् | ॥१३॥ कर्मणा कीटयोनिं च वृक्षत्वं च स्वकर्मणा ॥२३स्वकर्मणा मुखी दुःखी सेव्यः सेवक एव च । कर्मणा ब्राह्मणत्वं च दैवं चापि स्त्र