पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विप्रलयं समास्थाय चाजगामामरावतीम्॥ ८९॥ दंडी छत्री कुवासा बिभ्रत्तिलकमुज्ज्वलम् । अतिखर्वः शुक्कदंतः सस्मितः सुमनोहरः ॥ ८६ ॥ वयसातिशिच्छुद्धया ज्ञानवृद्धया विचक्षणः ॥ स्वयं विधातुर्धाता च दाता च सर्वसंपदाम् ॥८७ ॥ इंद्रद्वारे समुत्तिष्ठन्द्वारपाल्खुवाच ह ॥ बृहीदं ब्राह्मणो द्वारे शीतुं त्वां द्रष्टुमागतः ॥ ८८॥ इत्येवं वचनं श्रुत्वा द्वारिज्ञानं चकार तम् । सङ च शीघ्र समागम्य ददर्श ब्राह्मणार्भकम्। ८९ ॥ बालकानां बालिकानां समूहैः परिवेष्टितम् ॥ हसद्भिश्च महोत्साहात्सस्मितं तेज सान्वितम् ॥ ९० ॥ प्रणनाम हरिर्भक्त्या तं दरें शिशुरूपिणम् ॥ आशिषं युयुजे प्रीत्या तं हरिर्भक्तवत्सलः ॥ ९१ ॥ समागतोऽहं त्वां द्रष्टुं प्रष्टुं वचनमीप्सितम् । चित्रं नगरनि झर्माणं समाकण्यव्रतं हरे ॥ ९८ ॥ कतिवर्षे च निर्माणे भवान्संकल्पितो यथा । कतिचित्तां विश्वकर्मा निर्माणं वा करिष्यति ॥४॥ झ|॥ ९६ ॥ एवंभूतं च निर्माणं न केनेंद्रेण निर्मितम् । नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः ॥९६॥ बालकस्य वचः श्रुत्वा जहास छूस सुरेश्वरः ॥ संपन्मदातिमत्तश्च पुनः पप्रच्छ बालकम् ॥ ९७ ॥ कतींद्राणां समूहः त्वया दृष्टः श्रुतोथवा । विश्वकर्मा कतिवि घस्ते मे ब्रूहि शिशोऽधुना ॥ ९८ ॥ शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः ॥ तमुवाच श्रुतिसुखं पीयूषसदृशं वचः ॥ ९९॥|ङ्क | आढण् उवाच ॥ ॥ जानामिकृश्यूपं तात तवं तातं प्रजापतिम् ॥ मुनिं मरीचिनामानं तत्रालं च तणूोनिधिम् ॥ १ o |s. |नाभिपद्मोद्भवं विष्णो स्तुत्वा तं विधिमीश्वरम् । रक्षितारं च तं विष्णु परं सवण्णान्वितम् ॥ १ ॥ एकार्णवं च प्रलयं सत्वशून्यं ॐ भयानकम् ] सृष्टिं कतिविधां शक्र कल्पं कतिविधं ध्रुवम् ॥ २ ॥ ब्रह्मांडं च कतिविधं ब्रह्मविष्णुमहेश्वरान् ॥ ब्रह्मांडेषु कतिविधा कॅनिंद्वान्को गंतुमीश्वरः ॥३॥ यदि संख्यास्ति रेणूनां धरायां च सुराधिप । तथापि संख्या शाणां नास्त्येवेति विद्वर्जुधाः ॥ ४ ॥ शक्रस्यायुयाधिकारो युगानामेकसप्ततिः ॥ अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः ॥ ६ ॥ विंधेरष्टोत्तरशतमायुरेव प्रमाणतः । सुरें .