पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपं विधाय मुनिकामिनी ॥ जगाम गौतमाभ्याशं मुनिः सम्प्राप्य सुन्दरीम् ॥ १४ ॥ अथ शक्रस्य वृत्ता|४ तं परमं शृणु सुन्दरि ॥ पापनं पुण्यबीजं तत्संव्यस्य कथयामि ते ॥ १६ ॥ एकदा च गुरोः ॥ ब्रह्म७ हत्या वङ्गभृतो बभूव हतचेतसः ॥ ४६ ॥ शक्रस्त्यक्तगुरुर्देवग्रस्तो देत्यनिपीडितः ॥ जगाम शरणं भीतो ब्रह्माणं जगतां गुरुम् ञ् ॥ ४७ ॥ तदाज्ञया विश्वरूपं चकार च पुरोहितम् ॥ बभूव तत्र विश्वस्तो देवाद्वद्धिदतो हरिः ॥ ४८॥ दैत्यदौहित्रस्य भावं|४ विज्ञाय च विचक्षणः । प्रचिच्छेद शिरस्तमय तीक्ष्णबाणेन लीलया ॥ ४९ ॥ विश्वरूपपिता त्वष्टा श्रुत्वा सयक्षुकोप ह ॥ इंद्र|त्रु शत्रो विवर्दस्वेत्युक्त्वा यज्ञे चकार ह ॥ ६० ॥ यज्ञकुंडात्समुत्तस्थौ वृत्रो महासुरः ॥ चकार निग्रहं कोपाद्देवानामवलीलया नाम छु। ९१ ॥ शक्रो महामुनेरस्नां व कृत्वा सुदारुणम् ॥ जघान वृत्रं देवानां कंटकं दैत्यमर्दनः॥ ६२॥ ब्रह्महत्या शुनासीरं दुद्रावडू इतचेतनम् । रक्तवस्त्रपरीधाना वृत्रीवेषधारिणी ॥६३ ॥ सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका। ईषाप्रमाणदशना महाभीतंझ चकार तम् ॥ ६४ ॥.धावंतं परिधावंती बलिष्ठा हतचेतनम्॥ खङ्गहस्ता दयाहीना वेगेन पारिधावति ॥ ६६ ॥ इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम् । विवेश मानससरो मृणालसूक्ष्मस्त्रतः ॥ ९६ ॥ तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात् ॥ साधु तस्थौ वटशाखायां सरसस्तटसन्निधौ ॥ ६७ ॥ अथात्र नहुषो भूपद्मिलोकेशो बभूव ह ।। स ययाचे शची देवान्बलिष्ठो दुर्बलान पि ॥ ९८॥ शची श्रुत्वा महाभीता तारकां शरणं ययौ ॥ ता निर्भत्र्य स्वपतिं भृत्यपत्र रक्ष च ॥ ६९ ॥ सूचीमाषास्युच्छं। स्वगुरुर्जजगाम तत्सरो मुदा। आजुहाव शुनासीरं कातरं हतचेतनम् ॥ ६०॥ वृहस्पतिरुवाच ॥ उत्तिष्ठोत्तिष्ठ हेछु वत्स भयं किं ते मयि स्थिते । त्वदीश्वरं वरेणेव निशामय भयं त्यज ॥ स्वरं बृहस्पतेर्जात्वा सर्वसिद्दीश्वरो हरिः ॥ ६१ ॥ |मरीचिङ नग्न न दृश अप बल्या व अंबा तडीगो मेइ नाम धान्य सह यवनञ्च