पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,४ अकरुणानिधे ॥ १ ॥ ॥ श्रीनारायण उवाच ॥ ॥ उत्थाय सुखसंभोगाद्धं कृत्वा पुरो हरिः ॥ उवास मलयद्रोणीं वटमूले मनो| |हरे॥ २॥ राधा तं परिपप्रच्छ सस्मितं सुमनोहरम् ॥ दर्पभंगं वङ्गभृतो निगूढं श्रुतिसुन्दरम् ॥ ३ ॥ ॥ श्रीराधिकोवाच ॥ ॥ ४ अlश्रुतं यशः शूलभृतो दर्पभंगश्च देवतः॥ पार्वत्या दर्पभंगश्च विवाहश्च तयोरहो ॥ ४ ॥ अधुना श्रोतुमिच्छामि दर्पभंगं हरेर्दरे ॥ शेषा ण च क्रमेणैव वद व्यस्य जगदुरो ॥ ६ ॥॥ श्रीकृष्ण उवाच ॥॥ । दर्पभंगं सुरपतेत्रिषु लोकेषु विश्रुतम् ॥ कर्णपी |उँ यूषमतुलं सुंदरं शृणु सुंदरि ॥ ६ ॥ पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा ॥ बभूव सर्वदेवानामध्यक्षः संपदा युतः॥ ७ ॥ दिनेछु छ|दिने तदैश्चूर्यं वदंते तपसां फलात् ॥ दीक्षां तं कारयामास सिद्मंत्रं बृहस्पतिः ॥ ८ ॥ स जजाप महामंत्रं पुष्करे शतवत्सरम्॥४ |बभूव मंत्रसिद्धश्च परिपूर्णमनोरथः ॥ ९ ॥ ब्रह्मस्वरूप प्रकृतिं संपन्मूढो न मन्यते । सा तं शशाप स्वगुरोः शापं लेभेतिकोपतः ॥४ झ|॥ १० ॥ एकदा प्रकृतेः शापादतबुद्धिः स्वसंसदि ॥ गुरुं दृष्ट्वा समुत्थाय न ननाम मुदान्वितः ॥ ११ ॥ वृहस्पतिस्ततः कोपान्नो छु। |वास गृहमाययौ ॥ न तस्थौ तारकाभ्याशे तपसे काननं ययौ ॥ १२॥ उवाच मनसा दीनो यातु संपदरोरिति ॥ अथ शक्रश्च ४|मतं प्राप्य कृ गतोऽतो मदीश्वरः॥ १३इत्युक्क वेगतः पीठाजगाम तारकांतिकम् । प्रणम्य मातरं भक्त्या नतस्कंधः पुटांजलिः ।ङ्क छु। 8 । सर्वे निवेदनं कृत्वा रुरोदोचैर्मुहुर्मुहूः । पुत्रस्य रोदनं दृष्ट्वा रुरोद तारका भृशम् ॥ १९ ॥ वत्स गच्छ हं नैव गुरुं ध्यॐ छ|सि सांप्रतम् ॥ दुर्दिनतेि गुरुं प्राप्य पुनर्लक्ष्मीमवाप्स्यसि ॥ ३६ ॥ अधुना कर्मणां भोगं भुञ्च मूढ दुराशय । दुर्दिने स्वगुरौ दोषः, छ|सुदिने परितोषणम् ॥ १७ ॥ सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः ॥ इत्युक्त्वा तारक देवी विरराम पतिव्रता ॥ १८ ॥ जगाम छ ॐ|शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम् ॥ ददर्श तत्र रुचिरां मार्जत च नितंबिनीम्॥ १९॥ सस्मितां सकटाक्षां तामहल्यां गौतमनि छ|याम् ॥ दृङ् च विपूलश्रोणीं स्तनयुग्मं मनोहरम् ॥ २० ॥ स तस्याः शक्रः संपश्यून्मुमोह काममोदितः । पुनः.स चेतनां प्राप्यङ् विहाय स्नानमीश्वरि ॥ २१ ॥ मूर्ति विधाय तद्भर्तुस्तत्समीपं जगाम ह॥ गत्वा तु स्निग्धवर्तुं तां समाकृष्य स्मरातुरः ॥ २२॥ २७