पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म. ३: क.छ|ज्ञया॥ उवाच शंकरं योगी योगीशं समयोचितम् ॥ ५३ ॥ ॥ धर्म उवाच ॥ ॥ उत्तिष्ठोत्तिष्ठ भद्रं ते भवतु प्रमथाधिप ॥ पार्व सं• ४ ...त्या सह महेंद्रे यात्रां कुरू हुएँ स्मरन् ॥१९॥ इत्यं धर्मवचः श्रुत्वा पार्वत्या सह शंकरः । यात्रां चकार महेंद्र .श्रृंदावनविनोदिनि |ऊ|अ• ४५ १३०"|४ |॥ ६४॥ यात्रां कुर्वति देवेशे पार्वत्या सह शंकरे॥ चे रुदित्वा सा मेना तमुवाच कृपानिधिम् ॥ ५६ ॥ | मेनोवाच ॥ ॥४ ||कृपानिधे कृप कृत्वा मद्वत्स पालयिष्यसि ॥ सहस्रदोषान्भगवानाशुतोषः क्षमिष्यसि ॥ ५७ ॥ त्वत्पदांबुजभक्तेषामद्वत्सा जन्म छ। ॐ|जन्मनि ॥ स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवप्रमुं विना॥१८ ! त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥ वर्तृदया भवेन्मौनाङ्क | मृजय मृता इवृ ॥ ९९॥ इत्युक्ता मेनका शीथं तत्रागत्य हिमालयः ॥ च्चै रुरोद च तदा वत्सां कृत्वा स्ववक्षसि ॥ ६० ॥ कृञ्च अयासि वत्सेत्युच्चार्य शून्यं कृत्वा हिमालयम् । स्मारं स्मारं तद्वणौघं विदार्य मन्मनः स्फुटम् ॥ ६१॥ इत्येवमुक्त्वा शैलेंद्रः समर्य झ|च शिवां शिवे । स शेलः सहथुत्रश्च रुरोदृचैर्मुहुर्मुहुः ॥ ६२॥ नारायणश्च भगवानध्यात्मविद्यया स्वयम् ॥ सर्वान्प्रबोधयामां । आ कृपया स कृपानिधिः ॥ ६३ ॥ ननाम पार्वती भक्तया मातरं पितरं गुरुम् ॥ मायया च महामाया रुरोदोचैर्मुहुर्मुहुः॥ ६८ ॥डू पार्वतीरोदनेनेव रुरुदुः सर्वयोषितः ॥ सुनयश्च सुराः सर्वे सस्रकाः सगणा ध्रुवम् ॥ ६९ ॥ शीतं ययुस्ते केलासं देवा मानसशायि चै। नः । मुहूर्ताद्धेन मुदिताः संप्रापुः शंकरालयम् ॥ ६६ ॥ दृङ् गतं देवपत्न्यो मुनिपल्यश्च सत्वरम् ॥ आययुर्दीपमानीय मुदाङ झ|मंगलकर्मणि ॥ ६७॥ व्युपली कुबेरस्य कामिनी शुककुभिनी ॥ तारा मुगुरोः पत्नी पत्नी दुर्वाससस्तथा ॥ ६८ ॥ अत्रिभा छु ॐ यज्ञस्या च चंद्रपत्यस्तथैवृ च ॥ देवकन्या नागकन्या मुनिकुन्याः सहस्रशः॥ ६९ ॥ असंख्यकामिनीसंघ संख्यां कर्तुं च कः छ इक्षमः। ताश्च प्रवेशयामासुदंपती वासमंदिरम् । ७० ॥ रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥ सतीं तां दर्शयामास शिवः पूर्वाञ्च छलयं मुदा ॥ ७१ ॥ सति स्मरस्यतो गेहाद्यद्वता तातमंदिरम् । अधुना शैलकन्या त्वं तत्र दक्षसुता पुरा ॥ ७२ ॥फै। | ॥१३०॥ पर शक सः शभि प्रज्ञ