पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च कर्तुमर्हसि ॥ ३३ ॥ ळ॥ अहल्योवाच ॥ ॥ वृध्दावस्थां परित्यज्य ह्यतीव तरुणोऽधुना । तेन मेना तु मेने त्वां सुतामपि। कें। ॐ तुमीश्वर ॥ ३४ ॥ ॥तुलस्युवाच ॥॥ सती त्वया परित्यक्ता कामो दग्धः पुराकृतः । कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना |ङ्क ॐ|॥ ३८॥ ॥ स्वाहोवाच ॥ ॥ स्थिरो भव महादेव त्रीण वचसि सांप्रतम् । विवाहे व्यवहारोऽस्ति पुरःस्त्रीणां प्रगल्भताओं ॐ|॥ ३६ ॥ ॥ रोहिण्युवाच ॥ ॥ कामं पूरय पार्वत्याः कामशास्त्रविशारद ॥ कुरु पारं स्वयं कामं कामिनां कामसागरम् ॥“ ॥ ३७ ॥ झ|॥ वसुंधरोवाच ॥ ॥ भोगद्रव्यं विना भोगी न हि तुष्टः क्षुधातुरः ॥ येन तुष्टिर्भवेच्छभो तत्कर्तुमुचितं स्त्रिया ॥ ३८॥ “ छ ॥ संज्ञोवाच ॥ । जानासि भावं सर्वज्ञ कामार्तानां च योषिताम् । न च स्वस्वामिनं शंभो सती जानाति संगतम् ॥ ३९ इ|शतरूपोवाच ॥॥ तृणं प्रस्थापय प्रीत्या पार्वत्या सह शंकरम्॥ रत्नप्रदीपंतांबूल तल्पं निर्माय निर्जने ॥१०॥॥श्रीकृष्ण उवाच॥ m/झ्। ॐ| स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ॥ निर्विकारी च भगवान्योगींद्राणां गुरोर्गुरुः ॥ ४१ ॥॥ शंकर उवाच ॥। देव्यो मा| ऊवदतोक्तिं च ठेवंभूतां भैमंतिके॥ जगतां मातरः साध्व्यः पुत्रं चपलता कथम् ॥ ३२ ॥शंकरस्य वचः श्रुत्वू लजिताः सुरयोषितः ।ङ् |बभूवुः संभ्रमार्ष्णीं चित्रपुत्तलिका यथा ॥ ४३ ॥ भुक्त्वा मिष्टानि भगवानाचम्य च मुदान्वितः॥ सकढूरं च तांबूलं बुभुजे भार्यश्च छायां सह ॥ १e ॥ रत्नसिंहासने शंभुर्ननादत्ते मनोहरे ॥ सन्निधाय सुदा युक्तो ददर्श वासमंदिरम् । ४९ ॥ रत्नप्रदीपशतकैर्बलद्भि| छालितं श्रिया । रत्नपात्रघटाकीर्णं मुक्तामाणिक्यभूषितम् ॥ ४६ ॥ रत्नदर्पणशोभाढचे मंडितं खेतचामरैः ॥ चंदनागुरुसंयुक्तं चै। |छ|पुष्पशय्यासमन्वितम् ॥ ४७ ॥ नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्मणा । रत्नसारेण खचितं रचितं हीरकैर्वरेः॥ ३८ ॥ कुन चैं। छ|चित्सुरनिर्माणवैकुंठसुमनोहरम् ॥ छंदावनं कुंजवनं कुत्रचिद्रसमंडलम् ॥ ४९ ॥ कैलासं च कुत्रचन कुत्रचिदिंद्रमंदिरम् । वृद्धाश्च ४ ॐ|यं महादेवः परितुष्टो बभूव ह ॥ ६० ॥ अथ प्रभातकालश्च बभूव प्राणवल्छभे ॥ नानाप्रकारवाद्यानि वाद्यांचक्रिरे जनाः ॥ ६१ ॥ ४ |ङ्ग|सर्वे सुराः समुत्तस्थुः सज्जीभूताः ससंभ्रमाः ॥ स्ववाहनान्समारुह्य कैलासं गंतुमुद्यताः ॥ ६३ ॥ वासगेहं समागत्य धम नारायणा।