पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगीश योगिनां बीज प्रसीद योगिनां गुरो ॥ ६८ ॥ प्रलयप्रलयापेकभवप्रलयकारण । प्रलयांते सृष्टिबीज प्रसीद परिपालक /* ॥ ६६ ॥ संहारकाले घोरे च सृष्टिसंहारकारण । दुर्निवार्य दुराराध्य चाशुतोष प्रसीद मे ।। ६७ ॥ कालस्वरूप कालेश काले ४ |च फलदायक ॥ कालबीजेककालन प्रसीद कालपालक ॥ ६८ ॥ शिवस्वरूप शिवद शिवबीज शिवाश्रय ॥ शिवभूतञ्च ॐ शिवप्राण प्रसीद परमाश्रय ॥ ६९॥ इत्येवं स्तवनं कृत्वा विरराम हिमालयः ॥ प्रशशंसुः सुराः सर्वे मुनयश्च गिरीश्वरम् ॥ ७०|चें झा|हिमालयकृतं स्तोत्रं संयतो यः पठेन्नरः॥ प्रदूह्याति शिवस्तस्मै वांच्छितं राधिके ध्रुवम् ॥ ७१ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे छु श्रीकृष्णजन्मखंडे नारायणनारदसंवादे पार्वतीसंप्रदाने चतुश्चत्वारिंशोऽध्यायः ॥ ६e ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ अथ वेदवि छ| ऊधानेन संस्थाप्य वह्निमीश्वरः॥ यज्ञे चकार तत्रैव वामे संस्थाप्य पार्वतीम् ॥ १ ॥ निवृत्ते विधिवयज्ञे विप्राय दक्षिणां ददौ । शिवः” ॐ शतसुवर्णानि श्रृंदावनविनोदिनि ॥ २ ॥ अथ प्रदीपमानीय शैलेंद्रनगरव्रियः । निर्वर्य मंगलं कर्म गृहं संप्राप्य दंपती ॥ ३ ॥ ॐ ४छूत्वा जयध्वनिं श्रीत्या भनिमंछनादिकू ॥ सस्मिताः सकटाक्षाश्च पुलकांचितविग्रहाः ॥ ४ ॥ वासगेहं संप्रविश्य ददृशुः काम्छि। |नीगणाः ॥ शंकरं रूपवेषाव्यं रत्नभूषणभूषितम् ॥९॥ चन्दनागुरुकस्तूरीकुंकुमांचितविग्रहम् ॥ ईषद्धास्यप्रसन्नास्यं सकटाशं मनो छु ॐ हरम्॥ अपूर्वसूक्ष्मवेषादयं सिंदूरबिंदुभूषितम् सर्वावयवसुंदरम् ६ ॥ ॥ चारुचंपकवर्णाभं ॥ ७ ॥ नवीनयौवनस्थं च सुनींद्रचित्तमो दें। आइनम् । सरस्वतीं च लक्ष्मीं च सावित्रीं जाह्नवीं रतिम् ॥ ८॥ अदितिं च शचीं चैव लोपामुद्रामधतीम् ॥ अहल्यां तुलसीं स्वाहाङ श्रोहिणीं च वसुंधराम् ॥ ९॥ शतरूपां च संज्ञां च सतीस्त्रीणां च षोडश ॥ देवकन्या नागकन्या मुनिकन्या मनोहराः॥ १०॥ या याः|४ झुस्थितास्तत्र तासां संख्यां कर्तुं च कः क्षमः । ताभी रबसने दत्ते तत्रोवास शिवो मुदा ॥ तमूचुः क्रमशो देव्यो मधुरोक्तिं सुधामिव छै ॐ ॥ ११ ॥ ॥ सरस्वत्युवाच॥” ॥ प्राप्ता सती महादेवाधुना प्राणाधिका मुदा॥ हा प्रियास्यं चंद्रभं संतापं 'त्यज कामुक |छ . | १२ ॥ कांठं गमय कालेश सदा संश्लेषपूर्वकस् ॥ विश्लेषस्ते न भविता सर्वकालं ममाशिञ्च ॥ १३ ॥॥ लक्ष्रीरुवाच ॥ ॥