पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्जुन = पार्षय रत्नचणभूषितैः ॥ २१ ॥ रत्नसुथिनिबद्धवन्सेवितः श्वेतचामरैः ॥ ऋषिश्रेष्ठे सुरश्रेष्ठेः “ स्तूप बन व संतुवि॥ २२ ॥ यदास्यप्रसन्नस्यो भक्तानुग्रहकातरः ॥ उवास च तद्भ्याशे अझ देवगणैः सह ॥ २३ ॥ झषयो मुनयश्चैव सूक्षुभेगळे स्थळे । एतस्मिन्नंतरे शंभुखरुल रथाओ॥ २४ ॥ रत्नासने समुत्तिष्ठन्ददर्श पर्वतालयम्॥ समाजग्मुः शिवं दुष्टं शैलें ब्रमगरस्त्रियः ॥ २६ ॥ मृदा बाळा युवत्यश्च वस्त्राभरणभूषिताः काश्चित्कबलहस्ताय वस्रस्ताव कोयन॥ २६॥ झबस्ताश्च कायिकंकतिकाकराः । पार्श्वभूषिताः काश्चित्काधिनेवार्धभूषिताः ॥ २७ ॥ काश्चिन्निर्भूषिताः काश्चित्सर्वाभरणभूषिताः ॥| “ अर्वा आगत्य संतस्थुः सस्मिताः पर्वतालये ॥ २८ ॥ षिकन्या देवकन्या नागकन्या मनोहराः गंधर्वशैलकन्याय राजकन्याः” समागताः ॥ २९ व अप्सरसो दिव्या रंभाद्यः समुपस्थिताः॥ मेना कन्यागणैः सादं ददर्श शंकरं वरम् ॥ ३०॥ चारुवंषधै| " कवणभमेकवक्त्रं त्रिलोचनम् ॥ ईदास्यप्रसन्नास्थं रत्नाभरणभूषितम् ॥ ३१ ॥ चंदनागुरुकस्तूरीचारुकुंकुमभूषितम् । मालतीमा छ यसंयुक्तं सद्रत्नकुटोज्ज्वलम् ॥ ३२ ॥ वह्निशौचेनातुलेन चातिसूक्ष्मेण चारुणा ॥ अमूल्यवस्त्रयुग्मेन विचित्रेणातिभूषितम्। ४| . ३३ 4 रत्नदर्पणहस्तं च कबलोज्ज्वललोचनम्। सर्वया सुमनोहरम् ॥ ३४ ॥ अतीव तरुणं रम्यैर्दूषितांगेव ३ प्रभयाच्छन्नमतीव भूषितम् ॥ बिभृतं रूपमतुलं परं नारायणाज्ञया ॥ ३८ ॥ योगस्वरूपं योगेशं योगींद्राणां गुरोर्गुरुम् ॥ स्वेच्छामयं शुणातीतं ब्रह्म ज्योतिः सनातनम् ॥ ३६ ॥ गुणभेदादूपभर्दे धत्तेऽनंतमरूपकम् । तारणं ते भवस्थानां सृष्टिस्थित्यंतकारणम् ॥ ३७ ॥ सर्वाधारं सवयोजं सर्वेशं सर्वजीवनम् ॥ साक्षिरूपं निरीहं च परेमानंदमक्षरम् ॥ ३८ ॥ आब्रुतमध्यरहितं सूत्रं सर्वरूपकम् ॥ दृष्ट् जाङ |मामतरं मेना जाझ शोकं मुदान्विता॥ ३९॥ प्रशशंसुर्युवत्यश्च धन्या धन्या सतीति ताः॥ दुर्गा भाग्यवतीत्येवमूचुः कथनं कन्यकः ॥ ४० ॥ कमेन कञ्चित्कामिन्यो मौनीभूताय स्तंभिताः ॥ न दृष्टो वर इत्येवमस्माभिर्दानगोचरे ॥९७१ ॥ काबिक्रि बहिबस्य प्रपन का निनिंदुः स्वपतिं कश्चित्स्वेच्छां बकुभ काश्चन ॥ २ ॥ः काबिहान ठरे सुखकचितवि |