पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधे ॥ ८६ ॥ आधारे सर्वजगतां रत्नाधारे वसुंधरे ॥ चराचरस्वरूपे च प्रसीद मम मा चिरम् ! ८७ ॥ योगस्वरूपे यीशे योगदे योगकारणे ॥ योगाधिष्टात्रि देवीशे प्रसीद सिदयोगिनि ॥ ८८ ॥ सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि ॥ कारणे सर्व सिीनां सिदेश्वरि प्रसीद मे ॥ ८९ ॥ व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि ॥ ज्ञाने यदुक्तं तत्सर्वं क्षमस्व परमेश्वरि ॥ ९० ॥ झ|केचिद्वदंति प्रकृतेः प्राधान्यं पुरुषस्य च ॥ केचित्तत्र मतदं व्याख्याभेदं |ः ॥ ९१ ॥ महाविष्णोर्नाभिदेशे स्थिते ते| छ|कमलोद्भवम् । मधुकैटभौ महादैत्यो लीलया हंतुमुद्यतौ ॥ ९२॥ दृशं स्तुतिं प्रकुर्वतं ब्रह्माणं रक्षितुं पुरा ॥ बोधयामास गोविं|छ। विनाशहेतवे तयोः ॥ ९३ ॥ नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ ॥ सर्वेश्वरस्त्वया सार्द्धमनीशोऽयं त्वया विना ॥ ९४ ॥ॐ शुपुरा त्रिपुरसंग्रामे गगनपतिते मथि । त्वया च विष्णुना सादं रक्षितोऽहं सुरेश्रि ॥ ९९ ॥ अधुना रक्ष मामीशे प्रग्धं विरहाग्नि आँ |ना ॥ स्वात्मदर्शनपुण्येन कीणीहि परमेश्वरि ॥९६इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम् । रत्नसाररथस्थां तां देवीं शतभुजां आ सुदा ॥ ९७ ॥ तप्तकांचनवर्णाभां रत्नाभरणभूषिताम् ॥ ईषद्धास्यप्रसन्नास्य जगत मातरं सतीम् ॥ ९८॥ दृझा तां विरहासक्तः । पुनस्तुष्टाव सत्वरम् ॥ दुःखं निवेदयामास प्ररुदन्विरहोद्भवम् ॥ ९९॥ दर्शयामासास्थिमालां स्वांगस्थं भस्मभूषणम् ॥ कृत्वा बहु हैं। |परीक्षीरं तोषयामास सुंदरीम् ॥ १०० ॥ नारायणश्च ब्रह्मा च धर्मः शेषः सुरर्षयः । शिवं रक्षेश्वरीत्युक्त्वा तुषुवुस्ते सनतनीम् ॥॥डू ॥ |श्वभूव परितुष्टा सा तेषां स्तोत्रेण तत्क्षणम् ॥ उवाच कृपया शंभं प्राणेशं प्राणवल्छभा ॥ २॥_॥ प्रकृतिरुवाच ॥ ॥ स्थिरो भव । छ महादेव प्राणाधिक मम प्रभो ॥ भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि ॥३॥ अहं शैलेंद्रकामिन्यां लब्ध्वा जन्म महेश्वर ।। तव पत्नी भविष्यामि मुंच घं विरहज्वरम् ॥ ३ ॥ इत्युक्त्वा शिवमाश्वास्य चांतर्धानं चकार सा । सुरा जग्मुस्तमाश्वास्य लनऊ, ॐ|प्रात्मकंधरम् ॥ ६॥ हर्षांतरात्मा गिरिश कैलासं तु जगाम ह ॥ ननर्त सगणस्तूर्णं संत्यज्य विरहज्वरम् ॥ ६॥ इदं शिवकृतं स्तोत्रे झ|प्रकृत्या यः पठेचरः ॥ न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि ॥ ७॥ इह लोके सुखं भुक्त्वा स याति ) २२