पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. वे. क. ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्धजम् ॥ चतुर्युजोऽहं वैकुंठे पद्मया पार्षदैः सह॥ ६६ ॥ गोलोके द्विभुजोऽहं च गोपीभिः सह |सं• ४ - ॥१२६॥ राधय। द्विविधं ये वदंत्येवें दो प्रधान तू तन्मूर्ते" ६७ पुरुष सदा नित्यो नित्यं प्रकृतिरीश्वरी ॥ सदा तौ द्वौ च संछिद्म झ| अ• १३ सतीमिच्छसि चेच्छंभो प्रकृतेः स्तवनं कुरु ॥ यत्स्तोत्रे च त्वया दत्तं पुरा दुर्वाससे मुदा ॥ ७० ॥ तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम् ॥ शोकनाशो भवतु ते शिवं शिव ममाशिषा ॥ ७१ ॥ दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः ॥ इत्येवमुक्त्वा लक्ष्मीशो । श्रुत्वा पुलकांचितविग्रहः ॥ ७३ ॥ ॥ महेश्वर उवाच ॥ ॥ ओं नमः प्रकृत्यै मंत्रः॥ ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातूनिकै परमात्मस्वरूपे च परमानंदरूपिणि ॥ ७९ ॥ सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि । सर्वाधारे सर्वविधे माँ प्रसीद जयप्रदे ॥ ७६ ॥ सर्वमंगलरूपे च सर्वमंगलदा |यिनि। समस्तमंगलाधारे प्रसीद सर्वमंगले ॥ ७७ ॥ निद्रे तंदो क्षमे श्रदं तुष्टिपुष्टिस्वरूपिणि ॥ लबे मेधे बुदिरूपे प्रसीद भक्तवत्सले ॥ ७८ ॥ वेदस्वरूपे वेदानां कारणे वेददायिनि ॥ सर्ववेदांगरूपे च वेदमातः प्रसीद मे ॥ ७९ ॥ ये जये ॥ ८ |भारति । मम क्रोडे महामाये विष्णुमाये प्रसीद मे ॥८१ ॥ कलाकाष्ठास्त्ररूपे च प्रसीद दीनवत्सले ॥८२॥ कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके ॥ कृष्णप्राणाधिके भद्रे प्रसीद कृष्णपूजिते ॥ ८३ ॥ यश ॥ १२६ स्वये यशसां कारणे च यशःप्रदे । सर्वदेवीस्वरूपे च नारीरूपविधायिनि ॥ ८४ ॥