पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ विभोमंचूकतायामीति सांभ्य आक्षसौ विरोः ” यहि नश्यंति चूर्यः तथापेिऊ.., ॥ # ३४ ॥ त्वं च . पञ्चम्यहम् ॥ ३४ ॥ सत्ये पूर्णश्चतुष्पादेः पौर्णमास्यां यथा श। विराजसे देवराज सर्वकालं दिवानिशम् ॥ ३६ पादक्षयश्च त्रेता|अॅ अ•४२ यो भगवन्भक्ताि तव ॥ पादौ परौ द्वापरे च तृतीयश्च कलौ विभो ॥ ३७॥ कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति । पुनः_ सत्ये समायाते परिपूर्णं भविष्यसि ॥ ३८॥ सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचिव ॥ यत्र स्थानं तवाधारो वदामि श्रुयतां छविभो ॥ ३९ वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु॥ पतिव्रतासु प्रादो वानप्रस्थेषु भिक्षुषु ॥ ३० ॥ नृपेषु धर्मशीलेषं सत्सु सदेऊ तमा यजातिषु जनाः ॥ ॥ द्विजसेविषु ४२ ॥ अश्वत्थवटबिल्वेषु शुझे सत्संसर्गस्थितेषु तुलसीचंदनेषु च॥ ७१ च ॥ ॥ एषु दीशपरीक्षाशपथगोष्ठगोष्पदभूमिषु वै सततं पूर्णं धर्मराज विराजसे । ॥ युगेयुगे ४३ ॥ तदाधारा विवाहेषु यत्र च पुष्पेषु पुण्य|हैॐ । विवमानोऽसि शाखिषु ॥ देवालयेषु तीर्थेषु सतां शबढ्देषु च ॥ ६४ वेदवेदांगश्रवणे जलेषु च सभासु च ।। श्रीकृष्णगुणनामोक्त; श्रुतिगीतस्थले च ॥ ४६ ॥ व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ॥ गवां गृद्धेषु गोष्वेव विद्यमानो हि पश्यसि ॥ ४६ ॥ कृशत) । तेन भविता घमें तेषु स्थलेषु च ॥ एतदन्येषु कृराता यदगम्यं च तच्छूणु ॥ ६७ ॥ ऐंथलीषु च सर्वासु गृहेषु नरघातिनाम् ॥४॥ नरघातिषु नीचेष्ठ सूखेषु च खलेषु च ॥ ४८॥ देवतागुरुविप्रेषुपाल्यानां धनहारिषु ॥ असन्नरेषु धूर्तेषु चौषु रतिभूमिषु ॥ १९ ॥४॥ रोदसुरापानकलहान स्थलेषु च ॥ शालयामसाधुतीर्थपुराणरहितेषु च ॥६०॥ दस्युमेहेषु वादेषु तालच्छायासु गर्विषु ॥ असिङ्गः विमर्घजीविवेचलामयाजिषु ॥ ६१ ॥ वृषवाइस्वर्णकारजीवहिंसोपजीविषु ॥ भर्तनिंदितनारीषु त्रीजितेषु च भृसु च ॥ ५२॥ ४॥ संयाविष्टुभक्तिविहीनेषु द्विजेषु च ॥ स्वांगकन्याविकयिषु स्वयोषिद्विकृयेष्वथ ॥९३॥ शाल्मसूत्रंथभूमिविकूयिष्ठञ्च १२ । ॐ श्रम को मित्रत्रोविकृतवेषु सत्यविश्वासघातिषु ॥६४॥ शरणागतदीनेषु चाश्रितमेषु तृष्वपि ॥ शश्वन्मिथ्योक्तिशीलेषु तथा सीमाङ