पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृजस्वी गोमुख इति स्सृतः ॥ १४॥ वृद्धश्रवाः सुतस्तस्य तत्सूत्रो भानुरेख च ॥ पुंडरीकः सुतस्तस्य तत्पुत्रो जिह्वलस्तथा ॥|X | १७ डिलस्य सुतः शृगी तद्वषो भीम एव च ॥ तत्पुत्रोऽपि यशश्चन्द्रो यशसा च शशीजितः ॥ १७ ॥ तत्कीर्ति निर्मलां -संतो गायंति संततं सुराः । तस्य पुत्रो वरेण्यश्च पुरारण्यश्च तत्सुतः ॥ १८ ॥ तत्पुत्रो धार्मिकः श्रीमान्धरारण्यक्ष एव च ॥ तत्सूत्रो ॐ मंगलारण्यस्तपस्वी ज्ञानिनां वरः ॥ १९॥ अपुत्रको नृपश्रेष्ठस्तपसे पुष्करं गतः । सुचिरं च तपस्तधा वरं लब्ध्वा महेषरान् । X|॥ १२० ॥ संप्राप्य वैष्णवं पुत्रमनरण्यं जितेंद्रियम् ॥ दत्त्वा तस्मै च राज्यं च जगाम तपसे वनम् ॥ २१॥ अनरण्यो नृपश्रेष्ठः/छ। सप्तद्वीपमहीपतिः । चकार यज्ञशतकं भृगुणं च पुरोधसा ॥ २२ ॥ तुच्छं मत्वा शकन्त्वं न लेभे नश्वरं सुधीः॥ लीलया च जितः|3 |राकोलीलया चजितो बलिः॥ २३॥ जिताय दानवेंब्रा वै ज्वलता स्वेन तेजसा ॥ बभूवुः शतपुत्राय राज्ञस्तस्य हिमालय॥ २४ ॥ कन्यैकासुंदरी रम्या पद्म पलयासमा । सा कन्यायौ यौवनस्था च बभूव पितृमंदिरेचारं नृपतीश्वरः॥ ॥ २६॥ प्रस्थापयामास वराय । एकदा पिप्पळाव्य गंतुं स्वाश्रममुत्सुकः ॥ २६ ॥ तपःस्थाने निर्जने च गंधर्व स ददर्श ह ॥ त्रीषु निमग्नचित्तं च श्रृंगाररससागरे |॥ २७ ॥कामादतीव मत्तं च न जानंतं दिवानिशम्॥ दूङ्गा तं मुनिशार्दूलः सकाममा बभूव ह॥२८॥ततः सुभद्रचित्तः सञ्चिन्तयन्दारसं— प्रङ्गमे ॥ एकदा पुष्पभद्राय स्नातुं गच्छन्सुनीश्वरः ॥ २९॥ ददर्श पवां युवतीं पद्ममिव मनोरमाम् ॥ केयं कस्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ॥ ॥ १३० ॥ जना निवेदनं चक्रुः पझाऽनरण्यकन्यका ॥ मुनिः स्रात्वाभीष्टदेवं संपूज्य राधिकेश्वरम्। झ| ॥ ३१॥ जगाम कामी भिक्षार्यमुनरण्यसभाजिरे ॥ राजा शीघ्र सुनिं दृशं प्रणनाम भयाकुलः ॥ ३२ ॥ मधुपर्कादिकं वा पूजयामास भक्तितः ।। कामांत्सवं हीत्वा च ययाचे कन्यकां मुनिः ॥ ३३ ॥ मौनी बभूव नृपतिः किंचिन्निर्वकुमक्षमः ॥ सुनिः|ङ्क पुनर्ययाचे तं कन्यां देहीति मे नृप ॥ ३४ ॥ अथवा भस्मात्सर्वं करिष्यामि क्षणेन च ॥ सर्वे बभूवुराच्छन्ना गणाध्य तेजसा सुनेः झ| ॥ ॐ बंगेय राजा सगणोद् वृदं जरातुरम् । महिष्यो रुरुदुः सर्वा इति कर्तव्यमक्षमाः ॥३॥ सूच्ची प्रापमहाराज्ञी कन्या |