पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्य यास्यामि घोरकाननम् ॥ गृहीत्वा पार्वतीं मेना गत्वा कोपालयं रुषा ॥ ३१ ॥ त्यक्त्वाहारं रुदंती च चकार शयनं.भुवि । एतस्मिन्नंतरे तत्र वसिष्ठो भ्रातृभिः सह ॥ ३२ ॥ आजगाम पुनस्तेश्च युक्ता पादर्घती ॥ प्रणम्य शैलस्तान्सर्वान्स्वर्ण झ| इनं वचनावर मर्यादा नक्रियताम् पश्यं शूलमंडं खराबंधन प्रणाम अक ॥ ॥ उत्तिष्ठ मेनके साध्वि त्वद्महेहमरुंधती ॥ ३६॥ पितृणां मानसी कन्या मां जानीहि विधेर्वधूम् । अग्न ॥ अहोऽद्य किञ्च |मिदं पुण्यमस्माकं पुण्यजन्मनाम् ॥ ३८ ॥ वधूर्जगद्धेिः पत्नी वसिष्ठस्य ममालये । संभ्रमेणेदमेवोक्ते गृहं तेहं च किंक्रीझ भोजयामास मिष्टान्नं अरुंधतीप्रसंगेन संबंधयोजनानि च ॥ अथ शैल मृषद्राय नीतिसारं परं वचः ॥ बोधयामासुः सबंधयोजनानि प्रसंगतः॥ ४२ ॥ ॥ ऋषय ऊचुः । ॥ शैलेंद्र शूयतां वाक्यमस्माकं शुभकारकम् ॥ ९३ ॥ शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥ अयाचितारं देवेशं बोधयाशु प्रयत्नतः ॥ ४४ ॥ तव शंकाविनाशय ब्रह्मसंवेधकर्मणि । नेच्छतं दारसंयोगे शंकरो योगिनां वरः ॥ ४६॥ विधेः प्रार्थनया देव तव कन्यां ग्रही |ष्यति ।।.दुहितुस्ते तपस्यांते प्रतिज्ञानं चकार सः ॥ ४६ ॥ हेतुद्येन योगींद्रो विवाहं च करिष्यति ।। ऋषीणां वचनं श्रुत्वा प्रहस्य च हिमालयः ॥ उवाच किंचिद्भीतश्च परं विनयपूर्वकम् ॥ ४७ ॥ ॥ हिमालय उवाच ॥ ॥ शिवस्य राजसामग्रीं न हि पश्यामि कांचन ॥ किंचिदाश्रममैश्वर्यं किं वा स्वजनबांधवम् ॥ ४८ ॥ न कन्यामतिनिर्लिप्तयोगिने दातुमर्चति ॥ यूयं विधातुः पुत्राश्च सत्यं वदत निश्चितम् ॥ ३९ ॥ नानुरूपाय पुत्राय पिता कन्या ददाति चेव ॥ नर