पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ".है. क. अस्य च ॥९॥ देवा सुसुदिरे सर्वे शीर्ष गत्वा स्वमंदिरम्॥ इष्टसिद्धिंदे शघूसिबिर्घःखधंनी १० ॥ अथ, शेलः सभामध्ये जुलै १ १९॥ [ससुवांस मुदान्वितः ॥ बंधुवर्गेः परिवृतः पार्वतीसहितः स्वयम् ॥ ११ ॥ एतस्मिन्नंतरे तत्र विप्ररूपी शिवः स्वयम् ॥ समाजगाम छु । |अ• ४ |सहसो प्रसन्नवदनेक्षणः ॥ २॥ दंडी छत्री' दीर्घवासा बिभ्रतिलकमुत्तमम् ॥ झरे स्फटिकमालां च शालग्रामं गले दधत् ॥ १३lङ° * ते च दृष्ट्वा समुत्तस्थौ सगणश्च हिमालयः ॥ ननाम दंडवदूमौ भक्त्यातिथिमपूर्वकम् ॥ १४ ॥ ननाम पार्वती भक्त्या प्राणेशं विप्र ! कु|रूपिणम् ॥ आशिषं युयुजे विप्रः सर्वेषां प्रीतिपूर्वकम् ॥ १६ ॥शैलदत्तासने शीघ्रसुवास ब्राह्मणः स्वयम् । मधुपर्कादिकं सर्वं जज्ञे ग्रह प्रीतिपूर्वकम् ॥ १६॥ पप्रच्छ कुशलं शैलो ब्राह्मणं को भवानिति उवाच सर्व विजेंद्रो गिरींद्र सादरेण च ॥ १७ ॥झ ॥ ॥ ॥ ब्राह्मण उवाच ॥ ॥ घाटिकां वृत्तिमाश्रित्य भ्रमामि धरणीतले ॥ मनोयायी सर्वगामी सर्वज्ञोहं गुरोर्वरात् ॥ १८ ॥ मया। ज्ञातं शंकराय सुतां दातुं त्वमिच्छसि ॥ इमां पद्मसमां दिव्यामज्ञातकुलशीलिने ॥१९॥ निराश्रयायासंगायारूपाय निर्गुणाय च॥ श्मशानगामिने सर्वभूतनाथाय योगिने ॥२०दिग्वाससेऽह्निगात्राय विभूतिभूषणूय च ॥ व्यालग्राहिस्वरूपाय कालव्यापादनाय कु। झ|च ॥२१॥ अज्ञातमृत्यवेऽज्ञायानाथायाबंधवे भवे । तप्तस्त्रर्णजटाभारधारिणे निर्धनाय च ॥२२अज्ञातवयसेऽतीव वृदाय चाविका ऊरिणे ॥ सर्वाश्रयाय श्रमिणे नागहाराय भिक्षवे ॥ २३॥ निबोध ज्ञानिनां श्रेष्ठं नारायणं कुलोद्भवम् । स ते पात्रानुरूपश्च पार्वतीदा ||वृकर्मणि ॥ २४ ॥ महाजनः स्मेरसुखः श्रुतिमात्राद्भविष्यति । लक्षशैलाधिपस्त्वं च न तस्यैकोऽस्ति बांधवः ॥ २९ ॥ बांधवा |के न्मेनकां प्रश्नं कुरु शीतुं प्रयत्नतः ॥ सर्वान्पृच्छ च यत्नेन हे बंधो पार्वतीं विना ॥ २६ ॥ रोगिणे नौषधं शश्वत्कुपथ्यं रोचते सदा ॥| क्त्वा ब्राह्मणः शीनें स्नात्वा भुक्त्वा सुदान्वितः ॥ २७ ॥ जगाम स्वालयं शांतो वृन्दावनविनोदिनि । ब्राह्मणस्य वचः श्रुत्वा ॐ मेनोवाच हिमालयम् । शोकेन साश्रुनयना हदयेन विदूयता ॥२८॥ मेनकोवाच ॥ ॥ –शृणु शैलेंद्र मद्वाक्यं परिणामसुखावहम्झ|॥११९॥ | २९॥ पृच्छ शेलवरानस्मै न दास्यामि मुतामहम् ॥ त्यक्ष्यामि सर्वान्विषयान्भक्ष्यामि विषमेव च ॥ ३० ॥ गले बद्धांबिक •