पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कराः ॥ ३३ ॥ त्रिसंध्ये तर्जनं कृत्वा कुर्वंति दंडताडनम् ॥ कुर्वंति मूत्रपानं च प्रहारैस्तृषितान्भिया ॥ ३७ ॥ तदा कल्पांतरे खं छिं च प्रथमे पूनः। तेषां भवेत्प्रतीकार इत्याह कुलोद्भवः ॥ ४४॥ कृत्वा हि शिवनिंदां च यास्यंति नरकं सुराः॥ इममेवोपकारं च कर्तुमिच्छथ पुत्रकाः ॥ ४६ ॥ ब्रह्मणा प्रेरितो दक्षो दत्त्वा शूलभृते मुताम् ॥ न पापं परमैश्वर्यं संप्राप इरनिंदकः | ६७ ॥ अनिच्छया सुतां दत्वा तुर्यपुण्यं ललाभ सूः। अहो विहाय सारूप्यं तुच्छं स्वर्गे ललाभ सः ॥ ४८ ॥ कश्चिन्मध्ये च युष्माकं गत्वा शैलगृहं मुराः ॥ संपाद्यतु स्वमतं शैलेंद्रस्य प्रयत्नतः ॥ ६९ ॥ अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते । तस्मै भक्त्या सुतां दत्त्वा मोक्ष प्राप्यति निश्चितम् ॥ १६० ॥ पछ यात्सप्तर्षयः सर्वे गृहीत्वा तामसुंधतीम् ॥ ध्रुवं तस्य गृहं गत्वा |बोधयिष्यंति पर्वतम् ॥६१ ॥ विना पिनाकिनं दुर्गा वरं नान्यं वरिष्यति ॥ अनिच्छया सुतां तस्मै प्रदास्यति सुताज्ञया ॥ ६२ ॥ इत्येवं कथितं सर्वे देवा गच्छंतु मंदिरम् । इत्युक्त्वा वाक्पतिः शीघं तपसे स्वर्णदीं गतः ॥ १६३ ॥ इति श्री ब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे चत्वारिंशोऽध्यायः ॥ ४० ॥ ॥ श्रीकृष्ण उवाच ॥ । तदा देवाः समालोच्य जग्मुस्ते ब्रह्मणोंऽतिकम् । सर्वे निवेदनं चक्रुर्नक्षुणं जगतां पतिम् ॥ १ ॥ ॥ देवा ऊचुः । ॥ तव सृष्टौ जग |स्रष्टा रत्नाधारो हिमालयः । स चेत्प्राप्स्यति मोक्षे च रत्नगर्भा कुतो मी ॥ २ सुतां शूलभृते दत्वा भक्त्या शैलेश्वरः स्व यम् ॥ नारायणस्य सारूप्यं संप्राप्स्यति न संशयः ॥ ३ ॥ वं तस्य निंदनं कृत्वा विमतिं प्रतिपादय । स्त्रया विना क्षमो नान्यो गच्छ शेलहे प्रभो ॥ ३॥ देवानां वचनं श्रुत्वा तानुवाच विधिः स्वयम् ॥ वचनं नीतिसारं च कर्णपीयूषमुत्तमम् ॥ ९ ॥ । ब्रह्मोवाच ॥ ॥ नाहं कर्तुं क्षमो वत्साः शिवर्निदां सुदुष्कराम् । संपद्विनाशरूपां च विपदो बीजरूपिणीम् ॥ ६ ॥ भूतेशं प्रस्थाप्यत स्वात्मनिंदां करोति सः । परनिंदा विनाशाय स्वनिंदा यशसे परम् ॥७॥ प्रह्मणो वचनं श्रुत्वा तं प्रणम्य सुराः श्रिये । शीमं ययुस्ते कैलासं गत्वा च दृष्टुवुः शिवम् ॥ ८ ॥ सर्वे निवेदनं चक्रुः शंकरं करुणालयम्। स ययो शैलबुलं च तालाश्वस्य प्रद