पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. त्रिलोचनम् ॥ क्षणं ददर्श जगतां स्रष्टा च चतुर्मुखम् ॥ १ ॥ जपतं श्रीहरेर्नाम स्वच्छस्फटिकमालया ॥ क्षणं सूर्य स्वरूपं च ददर्श त्रिगुणात्मकम्। ॥ ३ ॥ ददर्श तमतीत्रं तु ज्वलंतं ब्रह्मतेजसा ॥ क्षणमग्निस्वरूपं च ज्वलंतमतितेजसा ॥ २ । क्षणमाहादजनकं चंद्रलपे ददर्श ह ॥ झणं तेजःस्वरूपं च निराकारं निरंजनम् ॥ ३ ॥ निर्लतं च निरीहं च परमात्मस्वरूपिणम्। एवं स्वेच्छामयं दृढू नानारूपधरं परम् ॥ ४ ॥ हर्षाश्रुपुलकः शैलो दंडवत्प्रणनाम तम् ॥ भक्त्या प्रदक्षिणीकृत्य प्रणम्य च पुनः |gनः ॥६॥ समुत्पत्य हर्षयुक्तो ददर्श पुनरेव तम् । वास्तवं भिक्षुकं दृष्ट्वा शैलेंद्रो विष्णुमायया ॥ ६॥ विसस्मार च तत्सर्वं नाना रूपंधरं परम् ॥ भिक्षां ययाचे भिक्षुस्तं भिक्षास्थालीस्वपार्श्वकम् ॥ ७ ॥ रक्तांबरः भृगवायविचित्रडमरुः करे ॥ आदातुमुत्सुको दुर्गा नान्यां भिक्षुः कदाचन ॥ ८॥ न स्वीचकार शैलेंद्रो मोहितो विष्णुमायया ॥ भिक्षुः किंचिन्न जग्राह तत्रैवांतरधीयत ॥ ९ तदा बभूव ज्ञानं च मेनकाशैलयोः प्रिये । अहो दृष्टो जगन्नाथ आवाभ्यां स्वप्रवद्दिने ॥ ११० ॥ आवां शिवो वंचयित्वा स्वस्थानं गतवान्विभुः । तयोर्भक्तिं शिवे दृश्वा सर्वे देवाश्च चिंतिताः ॥ ११ ॥ चक्रुः शक्रादयो युक्ति सुमेरो क्षणे भराव् ॥ एकांतभया तस्मै प्रदास्यति ॥ १२॥ ध्रुवं निर्वाणतां सद्यः संप्राप्नोत्येव भारते । अनंतरत्नाधारश्चेत्पृथ्वीं त्यक्त्वा प्रयास्यति |॥ १३ ॥ रत्नगर्भाभिधा भूमेर्मिथ्यैव भविता ध्रुवम् । स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ॥ १६ ॥ कन्यां शूलभृते दत्त्वा विष्णुलोकं गमिष्यति ॥ नारायणस्य सारूप्यं भविष्यत्येव लीलया ॥ १९॥ संप्राप्य पार्षदत्वं च हरिदासो भविष्यति । दशवा पीसमा कन्या दीयते ब्राह्मणाय तोम् ॥१६॥ वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने । संध्यायज्ञवेदपाठकारिणे सत्यवादिने ॥ १७ ॥ अस्मै प्रदत्ता कन्या च दशवापीफलप्रदा ॥ त्रिसंध्याकारिणे सत्यवादिने हशालिने ॥ १८ ॥ वेदज्ञाय सुविप्राय दत्त्वा सुफलदा यिनीं । परदारीताय याजकाय द्विजातये ॥ १९ ॥ शठाय संध्याहीनाय वाप्यैकफलदा सुता ॥ शठाय च॥ २०॥ दृश्योद्घाय दत्ता या वाप्यर्धफलदा स्मृता ॥ पापिने शूद्रजाताय विप्रसत्रोद्वाय च ॥ २३ ॥ दश चाँडाल