पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वै श्रुत्वा प्रहस्ये परमेश्री ॥ उवाच वचनं चारु कर्णपीयूषमीश्वरी ॥ ३८ ॥ ॥ पार्वत्युवाच ॥ ॥ नाही ,वेद्भर्तुर्लक्ष्मीर्वांग सं• ४ - b५६" इत9 अ= ४ ॥ ३७ ॥ ॥ अत्र जन्मनि पुण्येन संप्राप्ते शंकरे द्विज ॥ मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जग झु मह ॥ ३८ ॥ प्रयाते शंकरे तापाद्रीडयाई पितुएंझाव् ॥ आगमत्तपसे चित्तं ममेदं स्वर्णदीतटे ॥ ३९ ॥ तपः कृत्वा कबेरं च सुचिरं प्राणवछभम् ॥ अप्राप्यानिं प्रवेष्टुं च त्वां च दृष्ट्ठा क्षणं स्थिता ॥ ४० ॥ गच्छ त्वं प्रविशाम्यग्नौ प्रलयाग्निशि खोपमे ॥ कृत्वा स्त्रकामनां विप्र हरप्राप्तिमनीषितम् ॥ ४१ ॥ यत्र यत्र जनुर्लब्ध्वा लभिष्यामि शिवं परम् ॥ भणाधिकं प्रियं कतं विषं जन्मनि जन्मनि ॥ १२॥ सूत्रं हि स्वयिं लब्धं लभंति जुनस वांछितम् । तजन्म पतिलाभार्थं सर्वासां च् धूतौ ॐ श्रुतम् ॥ ४३ ॥ प्राक्तनीयो हि यो भर्ता स तासां प्रतिजन्मनि॥ या स्त्री येषां सुनियता सा तेषां जन्मजन्मनि ॥ ४४ ॥ तद्देहमिह। न प्राप्य कृत्वा घोरतरं तपः॥ कृत्वाग्निकुंडे काम्यं च लभिष्याभि परत्र तम् ॥ ४८ ॥ इत्युक्त्वा पार्वती तत्र तत्पुरः प्रविवेश ह। निषिध्यमाना पुरतो ब्राह्मणेन पुनःपुनः॥ ३६॥ वह्निप्रवेशं कुर्वत्याः पार्वत्याः परमेश्वरि। बभूव तपसा सद्यो वह्निञ्चनवद्भवम्। ॥ ४७ क्षणं तदंतरे स्थित्वा चोत्पतंत शिवां शिवः । पुनः प्रपच्छ सहसा धंदावनविनोदिनि ४८॥ ॥ श्रीमहादेव उवाच।ङ्क अहो तपस्ते किं भ न बुदं कंचिदेव हि ॥ न दग्धो वह्निना देहो न च प्राप्तो मनीषितः ॥ ९९॥ शिवं कल्याणरूपं च भर्ता|४ कटॅमिच्छसि ॥ अविग्रहं पतिं कृत्वा किं वा ते वांछितं भवेत् ॥ ६०॥ संहर्तारं च भर्तारं यदीच्छसि शुचिस्मिते ॥ कांतभिच्छेति का वा त्री ॥ ६१ ॥ मोहं वांछसि चेद्देवि कृत्वा कतं स्त्ररूपिणम् ॥ सर्वमुक्तिप्रदा त्वं च तपस्या विफला तव॥४॥ | १२॥ शिक्षा मंगळे मते संहर्ता न च दृश्यते । शिवशब्दस्य चान्योऽयं न हि वेदे निरूपितः॥ ९३ ॥ तं च संहारकर्तारै ५ ११६ |यदि वाञ्छसि सुंदरि ॥ लभिष्यसे रतं रुजं सर्वलोकभयंकरम् ॥ ९१ ॥ न भविष्यति मोक्षस्ते स्वाभीष्टं देवसेचनम् ॥ हस्थितिरङ्