पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, वर्षमेकं संधमनाहारा स्वभक्तितः ॥ तत्र तपः कठोरं च चकार जगदंबिका ॥ १६ ॥ ग्रीष्मे च परितो वह्नि प्रज्व चतं दिवानिशम् ॥ कृत्वा प्रतस्थौ तन्मध्ये संततं जपती मनुम् ॥१॥ शश्वत्स्मंमशाने वर्षासु कृत्वा योगासनं शिवा ॥ शिलो दृश्च च संसिकां बभूव जलधारया ॥ १६॥ शीते जलांतरे शश्खमतस्थौ भक्तिपूर्वकम् । अनाहारा शरद्रौद्रनीहारासु दिशासु च ॥ १७॥ एवं कृत्वा परं वर्षमप्राप्य शंकरं सती ॥ शुचा कृत्वाग्निकुंडं च प्रवेष्टुं सा स्मुद्यता ॥१८तामग्निकुंडं विशतीं तपसातिकृशां सतीम्। झ|डदा शिवः कृपासिंधुः कृपया तां जगाम हैं ॥ १९॥ अतीव वामनौ बालो विप्ररूपी स्वतेजसा ॥ प्रज्वलन्मनसा दृष्टो दंडी छत्री जटाधरः ॥ २० ॥ श्वेताजबीजमालां च बिभ्रत्तिलकमुज्वलम्। ॥ २१ ॥ निर्जने बालकं दृष्ट्झ स्रिग्धा सापि जगाद ह ॥ तङ्कजंसातसनितया छ सुनने स्थितम् ॥ मनसालिंगनं कर्तुमिच्छंती परमादरम् ॥२३ ॥ श्रुत्वा शैलसुताप्रभं प्रहस्य परमेश्वरः ॥ उवाचातीव मधुरं कर्णपीयूषमी वरीम् ॥ २४ ॥ ॥ शंकर उवाच ॥ इच्छागामी बटुरहं तपस्वी विप्रबालकः॥ का त्वं कांतातिकांतारे तपश्चरसि सुन्दरि ॐ ॥ २६ ॥ अहो वा तपसां|४ राश्टिं स्वयं मूर्तिमती सती । तपो वा लोकशिक्षार्थ करोषि कमलेक्षणे ॥ २७ ॥ स्वयं तेजःस्वरूपा वा मूलप्रकृतिीश्वरी ॥ वि धाय भक्तध्यानाथं विग्रहं भारते जनुः ॥ २८ ॥ किं वा त्रिलोके लक्ष्मीस्त्वं संपद्पा सनातनी ॥ रक्षां विधातुं जगतामागता धातु रंतिके ॥ २९॥ किं वांबिका त्वं देवानां स्वयं मूर्तिमती सती सावित्री भारते जन्म स्वेच्छया लब्धुमागता ॥ ३० ॥ ऊ|वृदेवी वा स्वयं साक्षात्सरस्वती ॥ सर्वविद्यः प्रकटितुं स्वेच्छया जन्म भारते ॥ ३१ ॥ एतासु मध्ये का वा त्वं नाहे तर्कितुमीश्वरः । या सा भवति कल्याणि परितुष्टा च मां भव ॥ ३२ ॥ सति त्वयि प्रसन्नायां प्रसन्नः परमेश्वरः । पतिव्रतायां तुष्टायां तुष्टो नारा |यणः स्वयम् ॥ ३३ ॥ तुष्टे नारायणे देवे शश्वजुष्टं जगत्रयम् ॥ तरुसूलेषु सिक्तेषु शाखाः सितो यथा प्रिये ॥ ३४ ॥