पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च तुष्येअ पीठं स्वर्णपात्रस्थं प्रददौ मधुरं मधु ॥ ३७ ॥ रत्नप्रदीपशतकं समंतावूपमुत्तमम् ॥ थैलोक्ट्स →में वस्त्रं स्वर्णयज्ञोपवीतकल् (३८: सुगंचिशीततोयं च पानार्थं पार्वती ददौ । अतीव सुन्दरं रम्यं रत्नसारेन्द्रभूषणम् ॥ ३९ ॥ भां कामधेठं च स्वर्णमृगसमन्विताम् । स्नानीयं तीर्थतोयं च तांबूलं च मनोहरम् ॥६०॥ दत्त्वा षोडशोपचारं प्रणनाम|ङ्क सरो ननर्त हर्षसंयुतः ॥ ६२॥ दूतद्वारा कामदेवमानिनाय त्वरान्वितः ।। इंद्राज्ञया कामदेवः प्रजगामामरावतीम् ते च यत्र शिवः शिवा ॥ पंचसायकसंयुक्तो जगाम पंचसायकः ॥ ८ ॥ प्रसन्नवदनः श्रीमान्यत्र शक्तियुतः शिवः ॥४॥ चतुः ॥ ४६ ॥ चिक्षेपास्त्रं दुर्निवार्यममोघं शेकरे सुदा ॥ वभूवामोघमत्रं च मोघं तत्परमात्मनि ॥८७॥ आकाश इव निर्हिते निंछिते न्कामः शक्रादीन्भयविह्वलः ॥ ४९॥ आययुर्देवताः सर्वाः शंभुकोपेन वेपिताः ॥ चक्रुः स्तुतिं च स्तोत्रेण शंकरं त्रिदशेश्वरम् ॥६० कोपनिमुद्रिंतें तं कृपाललोचनादहो । स्तुतिं कुर्वत्सु देवेषु स वह्निः शंभुसंभवः ॥ ६१ ॥ जज्वाळवंशिखो दीप्तः प्रलयाशिखो दें। पमः ॥ उत्पत्य गगने सून्निपत्य धरणीतले॥ आमं श्रमं च परितः पपात मदनोपरि ॥ ६२॥ बभूव भस्मसात्कामः क्षणेन हर कोपतः । विषण्णा देवताः सर्वा नतवक्रा च पार्वती ॥६२॥ विललाप बहुतरं हरस्य पुरतो रतिः । तुष्टुवुर्देवताः सर्वाः कुपिताधंद्रशे वरम् ॥६४॥ रतिसूचुः सुराः सर्वे रुरुदुश्च मुहुर्मुहुः ॥ किंचिद्भस्म गृहीत्वा च रक्ष मातर्भयं त्यज ॥८६॥ वयं तं जीवयिष्यामो यस् िश्रियं पुनः ।:इरकोषापनयने सुप्रसन्ने दिने तथा ॥६६ ॥ दृशं रतेर्विलापं च मृच् संप्राप पार्वती । तद्वियं दृणातीत asईत पार्वतीं त्यक्त्वा स्वस्थानं प्रययौ शिवः सचो बभूव तत्रैव ऋर्वतीर्पमोक्षणम् ८ पयोनयो।