पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ. ३. ४६ कुर्वती चुंबनं मुदा ॥ ध्रुवं मं करिष्यामो वयं च कामसागरे ॥ ३७ ॥" अस्माकमेवं भाग चेत्पंचैव यशो भवेत् ॥ इदैवं कि|सं• ? करिष्यामो वयं कांते तैरलम् ॥ १८ ॥ दृङ् तमेवं सुचिरमिति जल्पंति काश्चन ॥ काश्चिद्वधू शिवं किंचिन्मुखमाच्छाद्य वाससाझ भ• ११४॥ ३९ ॥ १९ ॥ सस्मिता वक्रनयनाः पश्यंत्येवं पुनःपुनः । वयं गृहं न यास्यामो यास्यामः शिवसन्निधिम् ॥ २० ॥ वक्ष्यामोडर्निशं मुदा ॥ संरं करिष्यामः प्रविशामो हुताशनम् ॥ २१ ॥ भविता नः शिवः स्वामीत्येवैः जल्पंति कथन छु। अहो पुण्यवती दुर्गा श्लाध्यते जन्म भारते ॥ २२॥ यस्या अयं शिवः स्वामीत्येवं जल्पंति काश्चन ॥ सुदा मेना शिवं दृझा गृहं/के ह ॥ २३ ॥ शिवं संपूज्य शैलेंद्धः प्रणम्य स्वगृहं ययौ ॥ कृत्वानुमानं रहसि गिरीशो मेनया सह ॥ २४॥ दुगीझ प्रस्थापयामास शिवाय शिवसन्निधिम् । पार्वती सखिभिः सादं वेषं कृत्वा मनोहरम् ॥ २६॥ भावानुरक्ता हर्षेण जगाम शिवसं , |निचिम् ॥ दृश्च शिवा शिवं शांतं प्रसन्नवदनेक्षणम्॥ २६ ॥ सप्तमप्रदक्षिणं कृत्वा सस्मिता प्रणनाम सा ॥ अनन्यभावं गुणिनम परं ज्ञानिनां वरम् ॥ २७ ॥ सुंदरं लभ भर्तारं सुन्दरीत्याशिषं ददौ । भविता तव सौभाग्यं शुभे स्वामिनि संततम् ॥ २८ ॥ पुत्रस्ते भविता साध्वि नारायणसमो गुणैः भविता ते परा पूजा त्रैलोक्ये जगदंबिके॥ २९॥ ब्रह्डेषु च सर्वेषु सर्वेषां च परा भव ॥ सप्तप्रक्षिणाः कृत्वा यतो भक्त्या त्वया नतम् ॥ ३०॥ सप्तजन्मनि तुष्टोऽहं तत्फलं लभ सुन्दरि ॥ तीर्थं कांतेऽभीष्टदेवे गुरौ मंत्रे औतथौषधे ॥ ३१ ॥ आस्था च यादृशी यासां सिद्धिस्तासां च तादृशी ॥ इत्युक्त्वा शंकरस्तूर्णं ब्रह्मज्योतिः परं च माम् ॥ ३२ ॥ आदध्यौ योगासनं कृत्वा योगीशो व्याघ्रचर्मणि ॥ प्रक्षाल्य चरणौ देवी पपौ तच्चरणोदकम् ॥ ३३ ॥ चकार मार्जनं भक्त्या |चेन वाससा ॥ रत्नसिंहासनं रम्यं विश्वकर्मादिनिर्मितम् ॥ ३८ ॥ अपूर्वं कांस्यपात्रस्थं नेयं प्रददौ किल ॥ अयं मंदाकिनीतोय ११४ औसंयुक्तं चरणे ददौ ॥३०॥ सुगंधिचंदनं चारु कस्तूरीकुंकुमान्वितम् ॥ प्रददौ मालतीमाल गले गरलसुंदरे ॥ ३६ ॥ भक्त्या पूजे || "" १ च परत्र चपतो भवेत् । इदैवकं करिष्यामो वयं कान्तं रतौ रतम्-३० पा०।