पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गम् स्मारंस्मारं सतीं प्रेम्णा शामेश्रामं पुनशुनः ॥ १३ ॥ मुचाव मेना तां देवीमतीव सुमनोहराम् ॥ |सं•2= ऽक्षमा नास्ति कुत्र च ॥ १४॥ सा ॥ सर्वाश्च देवपत्न्यस्तत्कलां नार्हति शततया ११२॥ बभूव वर्दमाना सा शुठे चंद्रकला यथा ॥ अतीव यौवनस्था च शेलगेहे दिनेदिने॥ ॥ १६॥ च तां हैं। अ• ३८ जगत्स। शिवे शिवं च तपसा कठोरेण लभेति च ॥ १७ ॥ विनेश्वरं न तपसा प्राप्त हि गर्भसंभवम्॥ प्रहस्य तस्थौ श्रुत्वेति साङ ॥ १८॥ मम जन्मांतरीयं च भस्मास्थि च विभर्ति यः॥ स मां प्रौढां कृयं दृष्ट्वा न शुद्धात्येन जन्मनि | ९॥ यो विदग्धश्च भांडं बभ्राम मम शोकतः । स कथं मां न यद्भाति दृझा परमसुंदरीम् ॥ २० ॥ क्षयज्ञे यो बभंज मम हेतोः कृपानिधिः । स कथं मां न गृह्वाति पलीं जन्मनिजन्मनि ॥ २१॥ या यस्य पत्नी यो यस्या भर्ता प्राक्तनतः पुरा ॥ कुतो विषे तयोर्भेदो निषेको नान्यथा भवेत् ॥ २२॥ सर्वरूपगुणाधारं मत्वा स्वमतिमानतः॥ न चकार तपः साध्वं न विज्ञाय तमी वरम् ॥ २३ ॥ सुंदरीषु च सर्वासु मत्तो नास्त्येव सुंदरी ॥ हृदीति मत्वा गर्वेण न चकार तपः शिधा ॥ २४ ॥ रूपयौवनवेण पुमान्नादी स्वयोषिताम् । शिवो मच्छुतिमात्रेण म यद्भाति विना तपाः ॥ २९ ॥ हृदीति मत्वा गिरिजा तस्थो हिमगिरेर्दै ॥ |R; जलिः ॥ २७॥ ॥ सूत उवाच ॥ । उत्तिष्ठोत्तिष्ठ शैलेंद्र गच्छायवद्वांतिकम् ॥ आजगाम महादेवः सगणो वृषवाहनों ॥ २८॥ मधुपर्कादिकं दत्त्वा भक्तिनम्रात्मकंधरः । पूजनं कुरु शैलेन्द्र देवेन्द्रं तमतींद्रियम् ॥ २९ ॥ सिद्धिस्वरूपं सिदेशे योगींद्र ऍरोर्गुरुम्॥ मृडंजयं कालकालं ब्रह्मज्योतिः सनातनम् ॥ ३० ॥ परमात्मस्वरूपं च सगुणं निर्गुणं विभुम् ॥ भक्तध्यानार्थम गलं दधानं देहमीपरम् ॥ ३१ ॥ शैलो दूतवचः श्रुत्वा समुत्तस्थौ मुदान्वितः । मधुपर्कादिकं नीत्वा जगाम |॥ २२॥ देवी दूतवचः श्रुत्वा प्रसन्नवदनेक्षणा॥ ढदीति मेने मदेराजगाम महेश्वरः ॥ ३३ ॥ चकार वेषमतुलं दधार वखलत्त