पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स ना गणाय च दुलभम् । सदाश्रम च यद्दत्त गुरव लपाणन ॥ भक्त्युद्भकाच तत्सर्वं भुक्तं च प्राप्तिमात। मुक्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः । पुलकांकितसर्वागः साश्रुनेत्रो मुदान्वितः ॥ ७॥ गायन्मम गुणान्भक्त्या सुकंठः पंचव तः । रागभेदैकतानेन तालमानेन सुंदरम्॥ ८ पपात डमरुईस्ताच्छेषं च व्याघ्रचर्म च ॥ स्वयं निपत्य पथाच रुद्न्सूच्र्छम् वाप ह ॥ ९॥ अतीव कमनीयं तद्यं ध्यात्वैकमानसः ॥ सहस्रदलमध्यस्थं मां पश्यन्हृत्सरोरुहे ॥ १० ॥ एतस्मिन्नंतरे देवी दुर्ग बुर्तिनाशिनी ॥ सुदाजगाम शैनं तत्प्रसन्नवदनेक्षणा ॥ ११॥ रुदंतं सूच्छितं दृङ् निपतंतं च भक्तितः । प्रहस्य वार्ता पप्रच्छ कुमारं शूलपाणिनः ॥ १२॥ सर्व त कथयामास कुमारः संपुटजलिः श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा |॥ १३ ॥ तां शप्तुसुवतां देवीमुत्थाय च त्रिलोचनः॥ बोधयामास विविधं तुष्टाव संपुटांजलिः ॥ १४ ॥ श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा । दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥ १६ ॥ न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम् ॥ ब्रह्मांडे सर्वसंहर्ता चकंपे पार्वतीभये॥ १६॥ उवाच ते जगन्माता नीतिसारं परं वचः ॥ गणप्रसूः सकोपा च रक्तपंकजलोचना ॥ १७॥ अशे तपःअभावश्च तेजंसय न जीविनाम् । स ब्रह्मांडस्य संहर्ता चकंपे शैलकन्यका ॥ १८॥ ॥ पार्वत्युवाच ॥ ॥ त्वं पोष्ट जगतां पाता ममेव च विशेषतः ॥ वक्का चतुर्णां वेदानां जनकश्च स्त्रयं विभुः ॥ १९॥ त्वं चेत्करोषि दुर्नीतिं को वा धर्म च पाति वे ॥२०॥ सदा ते परिपाल्याई पोष्या भक्त्या च किंकरी । वंचिता कर्मदोषेण हरनि वेदेषु निश्चितम् ॥ २३ ॥ अनिवेद्यमभक्ष्यं च नैवेद्यमुदरे हरे ॥ त्यक्त्वा करोति यो भक्त्या पार्षदप्रवरो भवेव ॥ २४ ॥ अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् । विष्णोर्निवेदितान्नस्य कथं नार्हति रोडशीम् ए२९ ॥ इत्यकालिकमृद्धं तदमृतं सृढरंजनम् । नैवेवं च हरेव हरितुल्यं करोत्यहो ॥ २६ ॥ यदृच्छया ते नैवेयं यो