पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क. a• • वधे च । पारिजतादिकं पुष्यं सुगंधिचंदनादिकम् ॥ मयि संन्यस्य तेष्वेवं प्रीतिर्नास्ति कदाचन ॥२॥ प्रदूरे तत्सदा श्रीतिर्बिल्वपत्रानुलेपने ॥ गंचीने सुगंधं च योगीठे व्याघ्रचर्मणि ॥३॥ दिव्यलोके दिव्यतल्पे जनतीयां न तन्मनः॥ रहसि ध्यायते ग्रामहर्निशम्॥ा आब्रह्मस्तंबपर्यंतं समं च मन्यते शिवः॥ ममानिर्वचनीयेऽब्र रूपे तन्मतमानसम्। अ• • बाणःपतनेनापि लपाणेः क्षणो भवेत् । तस्यायुषः प्रमाणं च नाहं जानामि का श्रुतिः ॥६॥ ज्ञानं मृत्यंजयः शूलं धत्ते मत्तेजसा समम् । विना मया न कश्चित्तं शंकरं जेतुमीश्वरः ॥ ७॥ शंकरः परमात्मा मे प्राणेभ्योऽपि परः शिवः । त्र्यंबके मन्मनः शश्वन्न प्रियं मे भवात्परः ॥८॥ अझडनिकरं छन्नं मया मन्मायया सदा ॥ स कंपति हरं शयनं च तं मोडितुं क्षमः ॥ ९॥ न संवसामि गोलोके वैकुंठे तत्र. वक्षसि ॥ सदा शिवस्य हृदये निबद्धः प्रेमपाशतः॥ ११० ॥ स्वरसिद्धं सुतानेन पंचवण शंकरः शश्वद्यति प्रज्ञायां तेनाहं तत्समीपतः॥ ११ ॥ स्रष्टुं शक्तो हि नष्टुं च भूभंग्लीलयापि यः । ब्रह्मांडनिकरं योगान्न योगी शंकरात्परः ॥ १२॥ दिव्यज्ञानेन यः स्रष्टं नष्टं शुभंगलीलया॥ मृत्यु कालाँदिकं शक्तो न ज्ञानी शंकरात्परः ॥ १३ ॥ मम भक्तिं च दास्यं च मुक्तिं च सर्वसंपदः॥ सर्वसिद्धेि दातुमीशन दाता शंकरात्परः॥3॥ पंचक्रेण मन्नाम योहि गायत्यहर्निशम् । मदूषं ध्यायते शयन भक्तः शः ख शंकरस्य यशोऽमलम्। तथाप्यस्य दर्पभंगं किं भूयः श्रोतुमिच्छसि। ११७॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे| श्रीकृष्णकृतशंकरप्रशंसानाम षदत्रिंशोऽध्यायः ॥३६॥ श्रीराधिकोवाच ॥ एवंभूतस्य च विभोः सर्वैशंस्य ॥ न शस्तं कथमुच्छिष्टं हि संदेहभंजन ॥१॥ ॥ श्रीकृष्ण उवाच ॥ ॥ मृणु देवि प्रवक्ष्येऽहमितिहासं पुरातनम् ॥ इने ज्वलदग्निशिखोपमम् ॥२॥ सनत्कुमारो वैकुंठमेकदा च जगाम ह ॥ ददर्श भुक्तवंतं च नाथं नारायणं द्विजः ॥३॥ गूढेः स्तोत्रे प्रणम्य भक्ति मुदा ॥ अवशेषं ददौ तस्मै संतुष्ट भक्तवत्सलः ॥ ४ ॥ प्राप्तमात्रेण तत्रैव भुक्तं तेनेव किंचन ॥ •