पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। तमो ध्यात्वा मां मनसा सुदा ॥ ७९॥ एतस्मिन्नंतरे म च ददर्श पुरतः स्थितम् । अतीव कमनीयगं किशोरं श्यामसुंदर ॐ |८० अनिर्वचनीयं च इझ रूपमनुत्तमम् ॥ न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ॥८१॥ पश्यन्निमेषरहित इति मत्वाऽऽ स्वमानसे । भक्तपुङ्गकान्मद्भक्तो रुरो प्रेमविह्वलः ॥८२॥ सहस्रवदनोऽनंतो भाग्यवांश्च चतुर्मुखः॥ बहुभिलोचनैर्हञ्च तुष्टाव । बहुभिर्मुखैः ॥ ८३ ॥ पश्यामि किं वा किं स्तौमि संप्राप्य नाथमीदृशम् ॥ आस्येकेन लोचनाभ्यां चतुर्दा स पुनःपुनः॥८३ ॥ स्वज्ञ ॐमानसे बभूव तेन कुर्वतीदं तन्नाम शंकरे पंचवकृत्रिलोचनः च तपस्विनि । ॥ तदभूव ८६ ॥ चतुर्वकं स्तवनादधिकप्रीतिः पूर्वेण सूदू पंचमम् शिवस्य ॥ ८८ दर्शने ॥ मम एकैकं ॥ तेनाधिकानि शुशुभे लोचनेऽ तस्यैवं बभूवुलचनानि त्रिभिस्त्रुिभिः 'च॥। धृ। ॥ ८७ ॥ चचूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ॥ सत्त्वं रजस्तम इति तस्य हेतुं निशामय ॥ ८८ ॥ सत्त्वांशेन दृशा शंभुः४ |पश्यन्पाति च सात्त्वृिकान् । राजसेन राजसिकांस्तामसेन च तामसान् ॥ ८९॥ चक्षुषस्तामसात्पह्लाटस्थावरस्य च.॥ संहार काले संवर्तुरभिराविर्भवकुषा ॥ ९०॥ कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः॥ लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः॥९१॥ ४ |विभूतिगात्रः स विभुः सतीसंस्कारभस्मना ॥ धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ॥ ९२॥ स्वात्मारामो यद्यपीशस्तथापि|झ अपूर्णमब्दकम् ॥ सतीशवं गृहीत्वा च आमंभ्रामं रुरोद ह ॥ ९३ ॥ प्रत्यंगं चापि तस्याश्च पपात यत्र यत्र ह ॥ सिबपीठस्तत्र तत्र बभूव मंत्रसिदिकृत् ॥ ९४ ॥ तदा शवावशेषं च कृत्वा वक्षसि शंकरः । पपात मूर्छिछतो भूत्वा सिद्धिक्षेत्रे च राधिके ॥ ९६ ॥ तदाझ् छगत्वा मद्रेशं तं कृत्वा कोडे प्रवोष्य च ॥ अददं दिव्यतत्त्वं च तस्मै शोकहरं परम् ॥९६॥ तदा शिवश्च संतुष्टः स्वं लोकं च जगाम झ उद॥ सूयेतरेण कालेन तां संप्राप प्रियां सतीम् ॥ ९७॥ दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः ॥ जटां तपस्याकालीनां । धरायापि विवेकतः ॥ ९८॥ चेच्छा केशसंस्कारे स्वगवेषेण योगिनः॥ समता चंदने पंके लोटे रले मणीवरेगरुडढे| ॐ|बलेन विरल"ॐनभाते बंया स्लेव तामेषशयोगिता ॥१००॥ वाहनं वृषरूपोऽहमन्यस्तं बहुमतमा । त्रिषु छै।