पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ढं चेन तं गर्वद्वारं क्षुतं बिंगत विचः अन्येषांऽयतां राधे व्यासेन कथयामि ते ॥ १e स्वयं शिवो मशय संदर्भजतां गङ् सं०० ३- ८ य ॥ तेजसा मत्समः पूर्णा ज्ञानेन च हूणेन च॥ १४॥ ध्यायंति योगिनो यं स योगींद्राणां गुरोर्गुरुः। ज्ञानानंदस्वरूपोऽयं तस्या ।। अ०३ "स्नं शृणु प्रिये ॥१३॥ युषष्टिसहस्राणि तपस्तत्र दिवानिशम् ॥ धृत्वा च मत्कलापूर्णं बभूव मत्समो विभुः ॥१७ तपसातेजसाझ° धत्तेजोराशिर्बभूव ह ॥ सूर्यकोटिप्रभावश्च भक्तानां कल्पपादपः ॥१८॥ ध्यायंष्यायं च योगींद्रस्तत्तेजो बहुकालतः । तदंतरे च पश्यंति स्वरूपमतिसुन्दरम् । १९॥ शुद्धस्फटिकसंकाशं पंचवक्त्रं त्रिलोचनम् । त्रिशूलपट्टिशकरं व्याघ्रचर्मावरं वरम् ॥ २०॥ जपतं स्वात्मनात्मानं श्वेताब्जबीजमालया । ईदास्यप्रसन्नास्ये चंद्रचूडं परात्परम् ॥ २१॥ स्वर्णकारं जटाभारं दधतं शिरसा मुदा ॥ |ऊ। शाँत कांत त्रिजगतां भक्तानुग्रहकातरम् ॥ २२॥ अथ स्वमीश्वरं मत्वा प्रदाता सर्वसंपदाम् ॥ ददाति सर्वे सर्वेभ्यो वांछितं कल्पपा वपः ।२ यो यं वांछति तं तस्मै वरं दत्त्वा वरेश्वरः। बभूव गर्वसंयुक्तः स्वात्मारामः स्वलीलया ॥ २८॥एकदा च वृको दैत्यस्त स्तेपे शिवस्य च ॥ केदारे च कठोरेण वर्षमेकं दिवानिशम् ॥ २६॥ नित्यं याति तत्समीपं कृपया च कृपानिधिः ॥ वरं दातुं यथाभीष्टं न जग्राह्यस्रो वरम् ॥ २६ ॥ वर्षात शंकरः शश्वत्तस्थौ तत्पुरतः स्वयम् ॥ वरदो भक्तिपाशेन क्षणं गंतुं न स क्षमा। |॥ २७॥ सर्वेक्षयं सर्वसिदिं भुक्तिं मुक्तिं हरेः पदम्। दैत्यः किंचिन्न गृह्वाति परितः शूलपाणिनः ॥ २८ ॥ ध्यायमानं तूत्पदाब्जं इझ त्रस्तो महेश्वरः ॥ अयाचितारं निश्रेष्टं रुरोद प्रेमविह्वलः ॥ २९ ॥ अतीव रोदनात्तस्य ध्यानभंगो बभूव ह ॥ ददर्श पुरतः दातारं सर्वसंपदाम् ॥ ३०॥ यन्मायया वरं वने दैत्येंद्रो भक्तिपूर्वकम् ॥ इस्तं दधे च यन्मूर्थेि स भस्म भवितेति च ॥ ३१ ॥ ओमित्युक्त्वा प्रयांतं तं दुद्राव दैत्यपुंगवः । मृत्पुंजयो मृत्युभयादुद्राव वासविह्वलः ॥ ३२ ॥ पपात डमरुस्तस्य व्याघ्रचर्म मनो इस्ल दियंवरो दशदिशो भभेजे दानवभीतये ॥ ३३ ॥ न हंति ते च कृपया भक्तं च भक्तवत्सलः । दुष्टानुसारं साधु न करोति||१०८ केदाचन ॥ २४ साधवो भृति मंतं च भृत्यं पुत्रं प्रियां विना ॥ प्रबोधितुं न शक्तश्च स्वात्मानं कृपया समम् ॥ ३६ शिवः स्क्वङ् ।