पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ । एते नियूका एतेश्च संभावु च प्रशंसिताः ॥ वेकाचरणेनैव तद्विरुदेन निंदिताः ॥ ९७ ॥ सर्वे नित्यं प्रशंसंति शञ्चत्सं मार्गगामिनम् ॥ झालिका अपि निंदंति कुवर्मगामिनं विधे ॥ ९८ ॥ भविता न परस्त्रीषु परवस्तुषु ते मनः ॥ अद्यप्रभृति जीव तं निविष्टं मद्रेण च ॥ ९९ ॥ मदीयविषये बातें मया दत्तं कुरु प्रियम् ।। अंतरा मत्पदांभोजचिन्तां विनविनाशिनीम् ॥ १ ०० ॥ वता ॥ १ ॥ इत्येवमुक्त्वा ब्रह्माणमाश्वस्य कमला ॥ १०२॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे राधाकृष्णसंवादोनाम पंचत्रिंशोऽध्यायः ॥ ३६॥ ॥ श्रीराधिकोवाच । एतेन नियमेनैव ब्रह्म तत्याज मोहिनीम् ॥ कथं कुलटाशापादपूज्यः संबभूव ह ॥ १॥ कथं तस्य दर्पभंगं चकार कमलपतिः । कथयस्व सर्वबीजं सर्वेषामीश्वरः स्वयम् ॥ २॥ श्रीनारायण उवाच ॥ ॥ रासेश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः ॥ निगूढमितिहासं च त ॥ ३ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ ब्रह्म चिरं तपस्तप्ता मत्तो लब्ध्वा वरं वरम् । सृष्टिं नानाविधां कृत्वा विधाता स बभूव ह ॥ ४ ॥ तपसां फलदाता च सर्वेषां शास्तिकृत्प्रभुः ॥ आत्मानमीश्वरं ज्ञात्वा महागर्वो बभूव ह ॥ ६॥ ब्रह्मांडेषु च सर्वेषु गर्वपर्यंतसुन्नतिः इति मत्वा ब्रह्मणश्च दर्पभंगः कृतो मया ॥ ६ ॥ येषां येषां भवेद्दर्पो ब्रह्मांडेषु परात्परः ।। विज्ञाय सर्वं सर्वात्मा तेषां शास्ताहमेव | ७ ॥ प्रथमे ब्रह्मणो गर्वो मया चूर्णीकृतः श्रुतः ॥ शंकरस्य च पार्वत्याश्चंद्रस्य च रवेस्तथा ॥ ८॥ वर्तेर्दूर्वाससश्चैव तथा धन्वंतरेः |प्रिये । क्रमेण दर्पभंगं च कथयामि निशामय ॥ ९ ॥ क्षुद्वाणां महतां चेव येषां गर्वो भवेत्प्रिये ॥ एवंविधमदं तेषां क्षीभूतं करोमि चः॥ १०॥ श्रीपारायण उवाच ॥ ॥ श्रीकृष्णस्य वचः श्रुत्वा शुष्ककंठोष्ठतालुका ॥ पप्रच्छ राधा यत्नेन संत्रस्ता भय विया ॥ ११ ॥ ॥ कस्य केन प्रभावेण महादर्पो बभूव ह॥ त्वया केन प्रभावेण तस्य भंगः कृतः |gा. १२थयस्वट्झरनाथ सर्वेषां दुर्लभंजन । दुर्पदो भयदः प्राणदानैककारणेन थर : १३ ॥'. श्रीकृष्ण उवाच ।