पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभयं सुझाच कृपानिधिः अगोचवचनं सत्यं नीतिसारं मनोहरम् ॥ ७४॥ ॥ श्रीनारायण उवाच ॥ ॥ शृणु । • ४६ •७'॥ सुखसुतोल्य प्रवक्ष्ये सांप्रतम्॥ त्यज लयां जगन्नाथ हृद्यज्वरभषिणीम्। ७६ सत्कीर्तिरपकीर्तिव सुप्रतिष्ठापद्रवः ॥ " इक्षुद्रणं चैव महत् भवत्येव स्त्रकृर्मणा ॥७७सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम्। तस्मात्संतः प्रकुर्वंति नित्यं सत्कर्म संततम् ऊअ• ३ ||॥७८॥ केचित्कुर्वंति निस्लं सर्वेषामपि कर्मणाम् । कृतं कर्म परं भुक्वा हरिपादाब्जूचेतसः ॥ ७९ ॥ कुकर्मणश्चपकीर्तिस्ततो ला भवेद्भवम्॥ सुकृर्मणः सुप्रतिष्ठा सर्वत्र निर्मलं यशः॥८०॥ कालेन रजसा देहो बलं रूपं शुभाशुभम् ॥ कीर्तिर्या त्रिगुणा चेवं मोह-पयशो विधे ॥ ८३॥ झणव्रणापवादाश्च जंतूनां यांति कालतः । महतां तो च पूर्वोक्तो नेतरश्च कदाचन ८२ ॥ ॥ सदापकीर्तिर्वसति परस्त्रीषु च वस्तुषु । तस्मात्ते नैव गृहंति संतः स्वकृशकारणे॥ ८३ ॥ स्मर मामंतरे ब्राने मदीयं विषयं कुरु ॥ अतस्ते न मनो लोलं भविता परवस्तुषु ॥८३ ॥ योषिद्पा च मे माया सर्वेषां मोहकारिणी । लीलया कुरुते मोहं स्वात्मारामस्य संततम् ॥८॥ नानाप्नुद्राश्रये देशे रागिणां संततं रतिः॥स्तनाभिधे मांसपिंडऽधरे लालालयेऽशुचौ ॥८६॥ श्रोणिवक्रस्तनं तासा मदेवालयं सदा । तस्मात्ते न हि पश्यंति संतो हि धर्मभीरवः ॥८७॥ को धर्मः किं यशस्तेषां का प्रतिष्ठा च कं तपः। किं बुदि या दानं च परस्त्रीषु च यन्मनः ॥ ८८ ॥ इहाप्यपयशो दुःखं नरकेषु परत्र च ॥ वासः प्रहारस्तेषां च ताडनैः कृमिभक्षणेः ८९॥ सुखबीजं मुखं मत्वा मूढाश्च देवदोषतः ॥ परस्त्रीसेवनं प्रीत्या कुर्वंति संततं मुदा ॥ ९०॥ उत्तमा मत्पदांभोजं सत्कर्म अध्यमाः सदा॥ स्मरंति शश्वद्धमाः परस्त्रीसेवनं मुदा ॥ ९१ ॥ विपत्तिः संततं तस्य पवस्तुषु यन्मनः । विशेषतः परंस्त्रीषु सुवर्णञ्च च सुमिषु ॥ ९२॥ देवात्परस्त्रियं दृष्ट् विरमेयो हरिं स्मरन् ॥ दृष्णू पसुवर्णं च इस्तप्रक्षालनाच्छुचिः ॥ ९३ ॥ सततं नैव संसक्तः संतःस्वनी कामतः ॥ यक्ष्मव्याधिज्ञानदानिलोकनिंदाभयेन च ॥ ९४ ॥ तपस्विनस्तपस्यायशास्त्रार्चितासु पंडिताः ॥ङ्क १० ||योगिनो योगर्चितासु वेदार्थेषु च वैदिकाः॥ ९६ ॥ साध्व्यश्च पतिसेवासु गृहस्या हकर्मसु ॥ विषयेषु विषयिणो मतो मम सेव "