पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। करमनुमेने स्वयं विदुः ॥ १२॥ तत आगत्य मां नत्वा प्राप्य त्रैलोक्यमोहिनीम् ॥ क्रीडां चकार भगवान्स्थानेस्थानेऽतिनिर्जने १३। रतिं चिरतरं कृत्वा विरराम स्वयं विधिः । वागीश्वरीमुवाचेदं त्वं वे ब्रह्म च कर्मणा॥१४॥ काचित्स्वकर्मणा साध्वी पूजा च ||स्थिरयौवना तवैव कर्मयोगी च युवानं पश्य सुन्दरि ॥ १६॥ विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ॥ जरातुरोऽहे वृद्ध |तपस्वी वैष्णवो द्विजः ॥ ३६ ॥ अस्वतंत्रः पराधीनः का रतिः पुंश्चलीषु मे ॥ आजगाम ब्रह्मलोकं पुनरेख निजालयम् ॥१७॥ ॐदृशुर्नद्रलोकस्थास्तां देवीं कौतुकान्विताः । अतीव सुंदरी रम्यां शुभ्रवर्णां च सस्मिताम् ॥ १८ ॥ शरच्छीतांशुवदनां शरत्पंकजचै |लोचनाम् । पक्कबिंबप्रभामुष्टदीप्तौष्ठाधरपर्छवाम् ॥ १९मुक्तापंक्तिविनिंचैकदंतपंक्तिमनोहराम् ॥ रत्नकेयूरवलयरत्ननूपुरशोभिश्च " |४||ताम् बिभ्रतीं ॥ २० नवयौवनाम् ॥ रत्नकुंडलयुग्मेन ॥ अतीव कमनीयां कर्णसूलविराजिताम् च पीनश्रोणिपयोधराम् ॥ रजेंद्रसारहारेण ॥ २२ वक्षःस्थलसमुज्ज्वलाम् ॥ वीणापुस्तकहस्त ॥ च २१ व्यायामुद्राकरां ॥ वह्निशुद्धांशुकं वराम् सूक्ष्मं ॥के ४॥ |ते च निर्मञ्छनं कृत्वा चक्रुः परममंगलम् ॥ २३ ॥ पुरां प्रवेशयामासुर्नाह्मणं भारतों मुदा ॥ ब्रह्म तया सह ीडां चकार । ॐस दिवानिशम् ॥ २४ ॥ अतीव सुखसंभोगे निमग्नः सततं मुदा ॥ गूढं सर्वपुराणेषु किं पुनः श्रोतुमिच्छसि ॥ २६॥|मै| ४| ॥ः ॥ श्रीनारायण उवाच ॥ ॥ प्राणेशवचनं श्रुत्वा प्रहस्य परमेश्वरी ॥ भूयोपि परिपप्रच्छ कौतुकान्मानसं पुरा ॥ २६ ॥ ॐ ॥ श्रीराधिकोवाच ॥ ॥ ब्रह्म कथं न जग्राह वेश्यां स्वयमुपस्थिताम् । न कर्मक्षेत्रे रहसि फलदाता च कर्मणाम् ॥ २७ ॥ |ऊ। छ|उपस्थितायास्त्यागे च महान्दोषो हि योषितः ॥ ज्ञात्वा देवो विधाता स कथं तत्याज मोहिनीम् ॥ २८ ॥ ॥ श्रीनारायण ॐउवाच ॥ ॥ राधिका वचनं श्रुत्वा प्रहस्य मधुसूदनः । पाद्मकल्पस्य वृत्तांतमुवाच परमेश्वरीम् ॥ २९ ॥ ॥ श्रीकृष्ण छ। ॐ|॥ ॥ कांते प्रवक्ष्यामि पुरावृत्तांतमीप्सितम् । अकथ्यं गोपनीयं च महतामभिनिंदितम् ॥ ३० ॥ एकदा च प्रजाःझ् उवाच झ्वछं विधाता श्रेरितो मया ससर्ज मनसा पुत्राचलतो भग्नतेजसा ॥ ३१ ॥ सनकं चसनंदं च सनातनमनुत्तमम् । सनछ| |"