पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १६ । अविद्या च सुमुक्षुणां भक्तानां हरिभक्तिदा । कोटिजन्मार्जितं पापं विविधं पापिनाम ॥ १७ यस्या स्पर्श | संपर्केण विनश्यति ॥ किं वा न जाने प्रणेशि स्पर्शदर्शनयोः फलम् ॥३८ किमुत मानजन्यं च कथयामि निरूपणम् सर्वतीर्थात्परं पुण्यां पुष्करं परिकीर्तितम्। ॥ ३९ ॥ वेदोकं च तदेवास्याः कलां नार्हति षोडशीम् ॥ भगीरथेन चानीता तेन भागी रथी स्मृता ॥ २१ गामागता स्रोतसोंशाहूंगा तेन प्रकीर्तिता ॥ जानुद्वारा पुरा दत्ता जपूनाऽऽपीय कोपतः ॥ २१ ॥ तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता ॥ भीष्मः स्वयं वसुर्जातस्तस्यांशात्तेन भीष्मः ॥ २२ ॥ स्वर्ग शुथिवीमतलं तथा ॥ ममाज्ञया च गच्छंती तेन त्रिपथगामिनी स्मृता योजनायुतविस्तीर्णा प्रस्थे च योजना स्क्रुता ॥ २४ ॥ ॥ वैकुंठाउँ वलोकं च ततः स्वर्गे समागता ॥ २९ ॥ स्वर्गादिमाद्विमार्गेण पृथिवीमागता मुदा ॥ सा धारालकनंदाख्या लवणोदेन मिश्रिता ॥ | २६ ॥ द्धस्फटिकसंकाशा बहुवेगवती सती । पापिनां पापशुष्कंधं दुग्धं पावकरूपिणी ॥ २७ ॥ अहो सागरवंशेभ्यो निर्वाण छ। मुक्तिदायिनी ॥ वैकुंठगामिनी सा च सोपानरूपिणी वरा ॥ २८॥ अतौषि मृत्युसमये सतां पुण्यस्वरूपिणाम् ॥ आदौ पादौ च संन्यस्य मुखे तोयं प्रदीयते ॥ २९ ॥ संतो यांति निरामयम् ॥ आजह्मलोकं संलंघ्य रथस्थाश्च निरापदः ॥ ॥ ३२ दैवात्रा प्राक्तनेन मषी चेत्कृतपातकैः॥ लोमप्रमाणवर्षे च मोदंते हरिमंदिरे ॥ ३१ ॥ ततो भोगो भवेत्तेषां निश्चितं पापसँ ऊ भकिं भवंति हरिरूपिणः ॥ २३ ॥ मृतबिजा देहांश्च देवाच्छूद्र वदंति चेव । पदप्रमाणवर्षे च तेषां च नरके स्थितिः ॥३४॥ तत स्ते च साहाय्यं करोति इरिसेपूिर्ण ददाति सुकिं तेभ्योपि क्रमेण च कृपामयी॥३५/ जन्म् पुण्यवतां गेहे कारयित्वा च भारते दें। स्थलं ददाति वैकुठे निश्चितं जन्मभिस्त्रिभिः ॥ ३७ ॥ यात्रां कृत्वा तु यः खदो भ्रातुं याति सुरेश्वरीम् । पदप्रमाणवर्षे च वैकुंठे