पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संति नारायणस्य मे । तत्राणाय सांडा बाणः संति सन्ततम्॥ नारायणं प्रणम्याशुजग्मुस्ते स्वालयं प्रति ॥se॥ , सं• १ #ख मेने विधिरात्मानमत्यसविषयाधिपम् ॥ पप्रच्छ प्रणतं विष्यूर्लवानत्रचतुर्मुखम् ॥ ७९ ॥ वद तत्किमिदं दृष्टं स्वप्रवह्न क्ताधुना॥ नारायणवचः श्रुत्वा विधिरित्युक्तवांस्तदा॥ ७६॥ भूतं भव्यं भविष्यं च तव मायासमुद्भवम् ॥ इत्येवमुक्त्वा स विचिस्तॐअ• १४ स्थौ संसदि लज्जया ॥ सर्वांतर्यामी भगवांस्तस्योपायं विनिर्ममे ॥ ७६ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मोहिनीशापदादर्षभगोनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ ॥ श्रीकृष्ण उवाच । । एतस्मिन्नंतरे तत्र शंकरः समुपास्थितः ॥ सस्मितो वृषभेन्द्रस्थो विभूतिभूषणः स्वयम् ॥ १ ॥ व्याघ्रचर्मांबरधरो नागयज्ञोपवीतकः ॥ स्वर्णाकारज टाघोरमर्धचन्द्रं च सन्घव॥ २॥ त्रिशूलपट्टिशको बिभ्रत्खद्वाङ्गसुत्तमम्॥ सद्रत्नसूररचितस्वरयंत्रकरो मुदा ॥ ३ ॥ वाहनादव लाशु भक्तिनम्रात्मकंधरः प्रणम्य कमलाकांतं वामे चोवास भक्तितः ॥8॥ आजग्मुर्मुनयः सर्वे सुराः शक्रादयस्तथा॥ आदित्या वसवो रुद्रा मनवः सिद्धेचारणाः ॥ ६ ॥ पुलकांचितसर्वांगास्तुष्टुवुः पुरुषोत्तमम् । प्रणम्य तं शिवं सर्वे मुराय नम्रकंधराः ॥ ६॥ एतस्मिन्नन्तरे तत्र संगीतं शंकरो जगौ ॥ कृत्वातीव सुतालं च स्वरयंत्रसमन्वितः । ॥ ७॥ आवयोश्च गुणाख्यानं राससंबंधि सुन्द रम् 0 ९॥ ॥ समयोचितरागेण गमकेनातिदीर्घण मनोमोहनकारिणा मदेन मधुरेण च॥ ॥८भवेतिदुर्लभं ॥ यत्र कण्ठेकतानेन सृष्टं प्रीत्या चैकमानेन स्वेन विनिर्मितम् चारुणा ॥ पदभेदविरामेण ॥ १० ॥ पुलकांचितसर्वांगः गुरुणा लघुना साश्रुनेत्रःङ्क क्रमात्। । ॐनःपुनः। तदेव तिमात्रेण सूर्यं प्राप्नुर्विचेतनाः ॥ ११ ॥ बभूवू रुद्ररूपाश्च सुनयः पुरतः प्रिये । रुद्ररूपाः सुराः सर्वे विषालुङ ॐ रियार्षदाः ॥ १२॥ नारायणय लक्ष्मीय गायकप शिवः स्वयम् । जलपूर्ण च वैकुण्ठं दृश्न त्रस्तोइमीश्वरि ॥ १३ ॥ गत्वा सूतविं निर्माय सर्वाय तादृशीरिति । तत्स्वरूपास्तद्धाम तत्स्ववाहनभूषणाः ॥ १४ ॥ तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः झ॥१५॥ स्थानं निर्माय पारितो वैकुण्ठस्य चतुर्दिशि ॥ १८॥ तदधिष्ठातृदेवी च आजगाम स्वमालयम् । शरीरजा सुराणां सा बभूव सुर