पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ संसदि ॥ स्वांगझेपमाना सा कुलटा कुटिलानन॥ ३७ रकपंकजनेत्रां च कोपप्रस्फुरिताधरा ॥ इत्थाय चb• > सभामध्ये तेषां च पुरतः स्थिता ॥ संबोध्योवाच प्रणं मृत्युकन्या यथा रुषा ॥ ३२ ॥ ॥ ॥ अये ब्रह्मञ्ज अ•२३ गनाथ वेदकर्ता त्वमेव च॥ ३३ ॥ किं वा वेणिहितं कर्म किं तद्विपर्ययम् ॥ विचारं मनसा स्वेन कुरु वेदविदां गुरो ॥ ३४ ॥ स्वकन्यायां यत्स्पृहा स कथं हससि नर्तकीम् ॥ निर्मिताहमीश्वरेण स्ववंश्या सर्वगामिनी ॥ ३८ ॥ सतां कर्म विरुद्धं यत्तदूत्यंतवि ईषनम्॥ दासीतुल्यां विनीतां च देवेन शरणागताम् ॥ ३६ ॥ यतो हससि गर्वेण ततोऽपूज्यो भवाचिरम्॥ अचिराद्दर्पभंगं ते केर्ष्यति हरिः स्त्रयम् ॥ ३७ ॥ निबोध वचनं ब्रह्मन्वेश्यायाश्च तु सांप्रतम् । तवैव वचनं स्तोत्रं गृह्वाति यो नरः सदा ॥ ३८ ॥ भविता तस्य विभव स यास्यत्युपहास्यताम् । भविता वार्षिकी पूजा देवतानां युगेयुगे ॥ ३९ ॥ तव माघ्यां च संक्रांत्यां न भविष्यति सा पुनः कल्पांतत्र कल्पे वा देहे देहांतरेव वा ॥ ४ ॥ पुनः पूजा न भविता या गता सा गतैव च ॥ इत्युक्त्वा मोहिनी शीनें जगाम मनालयम् ॥ ४१ ॥ तेन साईं रतिं कृत्वा बभूव विज्वरा पुनः । पधात्सा चेतनां प्राप्य विललाप भृशं पुनः॥ ७२॥ अयं कथं मया शप्तो जगद्विधिरतिप्रियः॥ स्वर्वेश्थाय गतायां च मुनयो दुःखिता भृशम् ॥ ४३ ॥ स्वयं विधाता जगतां चकमे नतकंधरः ॥ उपायं मुनयस्तस्मै ददुः कल्याणकारिणः ॥ १४ ॥ शरणं व्रज वैकुंठमित्युक्त्वा ते गृहान्ययुः ॥ ब्रह्मा जगाम शरणं मम मूत्र्यतरं परम् ॥ ४९ ॥ शांतं तं कमलाकांतं भीमं नारायणाभिधम्॥ गत्वा विषण्णवदनः प्रणम्य च चतुर्युज वारणकारणम् ॥ श्रुत्वा रहस्यं तत्सर्वं प्रहस्योवाच तंबूत बंदिवासां घ्नरे तत्र: भीताः तेरंशा जगतां बीजरूपिणी ॥६०॥ स्त्रीणां विडंबनेनेव प्रकृतेश्च विडंबनम् । न तद्भारतवर्ष च पुण्यक्षेत्रमनुत्तमम् ॥ ९१ ॥