पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| छ अन्यानि न कीणीहि रतिपयेनामूल्यरत्नेन सत्वरम् ॥ १• इत्युक्त्वा मोहिनी सद्यो जगत्स्रष्टुप् प्रह्मणः ॥ विचकर्ष वरं वव्र सस्मि इस ना कामविला ॥ ११ ॥ विशय समयं धाता तामुवाच भयातुरः॥ पीयूषतुल्यं वचनं वरं विनयपूर्वकम् । १२ ॥ ॥ ब्रह्मोवाच । झ मोदिनि दायं सत्यसारं हितं स्फुटम् ॥ न कुरु त्वं च त्रैलोक्ये श्रीजातीनामपूत्रपाम् ॥ १३ ॥ त्यज मामंबिके पुत्रे |Fछ Eछ वृदं मपत्यं निष्काममेव च सर्वमेतन्न च॥ यत्नतः त्वत्कर्मयोग्यरोंसकं ॥ ३८॥ त्वया युवानं सह मम पश्य रते सुस्मिते निबंधो ॥ नास्ति १४ ॥ निषेकाछभते सुवते ॥ क्षुद्रे महद् पत्नी यत्कर्म गुरु भर्तुः सर्वे शुभाशूभम् देवनिबंधकम् ॥ मंत्रशिल्प ॥ १६ ॥ झु ४ | इत्युक्तवंतं प्रह्माणं स्मरंतं मत्पदांबुजम् । विचकर्ष पुनर्वेश्या कामेन हतचेतना ॥ १७ एतस्मिन्नंतरे शीघ्र स्थानं तत्सुमनोहरम् ॥ आ।आजग्मुर्मुनयः सर्वे ज्वलंतो ब्रह्मतेजसा ॥ १८॥ अत्रिः पुलस्त्यः पुलहो वसिष्ठः क्रतुरंगिराः ॥ भृगुर्मरीचिः कपिलो वोदुः पंचशि। हैिं। खो रुचिः ५ १९ ॥ आसुरिय प्रचेताश्च स्वयं शुक्रो बृहस्पतिः । उतथ्यः करकः कण्वः कश्यपो गौतमस्तथा ॥ २०॥ सनकष सनं →म्श्च सनातनः । सनत्कुमारो भगवान्योगिनां परमो गुरुः ॥ २१॥ शातातपः पिप्पलश्च कुः शुकः पराशरः॥ मार्जुण्डेयो लोमशश्च मृकंडध्यवनस्तथा॥ २२ ॥ दुर्वासाय जरत्कारुरास्तीकश्च विभडकः ॥ ऋष्यश्रृंगो भरद्वाजो वामदेव कौशिकः ॥ २३ ॥ दृपैतांय तपोनिष्ठानागतां मुनीश्वरान् । तत्याज मोहिनी शीघ्र त्रीडया कमलोद्भवम् ॥ २४ ॥ तत्रोवास जगदाता तदामपार्वतश्च सा ॥ प्रणेसुर्मुनयस्तं 'च भक्तिनम्रात्मकंधराः ॥ २६ ॥ आशिषं युयुजे ब्रह्म वासयामास तान्विभुः ॥ |तेषु मध्ये प्रजज्वाल यथा तारासु चंद्रमाः ॥ २६ ॥ पप्रच्छुर्मुनयो देवं कथमेषा तवांतिके ॥ स्वर्वेश्यानां च प्रवरा मोहिनीत्येवमेव च ॥ २७ ॥ श्रुत्वा मुनीनां वचनमुवाच तान्प्रजापतिः । जीजातीनां च वचनं ललाच्छादनमेव च ॥ २८ ॥॥ ह्मोवाच ॥ ॥ पूर्व सृत्यगीतं च चिरं कृत्वा शुभावहा ॥ उवासेयं परिश्रता यथा कन्या पितुः पुरः इत्युक्त्वा जगतां धाता दास सुनिदै संसदि ॥ २९+वर्धनधाः सर्वे सर्वशस्तत्र राषिके ॥ । सर्वं रहस्यं विज्ञाय जगत्त्रष्टुभःमानसम् ॥ ३•" सबङ्कोप कुट ।