पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवे भवति प्रकृतेशा नारायणविनिर्मिता ॥ ३१॥ बुरीला ऍपली निंदा सुशीलो व्र पति| • ४ ३ ॥ |ञ्चकास्त्येवं कुलकजूला ॥ २३ ॥ भयं रत्यै स्वयं डङ्ग वेषं कृत्वा प्रयाति तम् ॥ दोभिता यदि पश्यैती भक्ष्यद्रव्यमसाध्यम्अ• १२ ३४ ॥ वैकुल्यान्नहि तत्साध्यं सामान्यमेव केवलम्॥ इत्येवमुक्त्वा जगतां विधाता विरराम च ॥ वक्तुं समुद्यता सा च कोपप्रस्फु रिताधरा ॥ ३४ ॥ ॥ ज्ञातं सर्वं जगदातधरितं तव सांप्रतम् ॥ ३६ ॥ मया निबोधिता नीतिर्मनो मे न स्थिरं भवेव ॥ भूतं त्वयि विशिष्टं च यावदृष्टः क्षणे भवान् ॥ ३७ ॥ त्वद्वक्रदृष्टिमात्रेण सर्वे जाराश्च विस्मृताः॥ देहं कामाग्निना। दग्धं यदा त्यक्तुं समुद्यता ॥ ३८ ॥ निषिषेध च मां रंभा प्रददौ मंत्रमीदृशम् । तदा कामसहायेन वत्समीपं समागता ॥ ३९॥ कुछटऽहं च कर्मणा ॥ ४२ ॥ संतो गर्व न कुर्वंति कर्मसाध्याश्च जीविनः । कश्चित्प्रयाति यानेन वजंति ते च केचन ॥ ४३ ॥ |रों द्वाति नृपतिः कर्मणा वदति प्रजाः ।। कश्चिसिंहासनस्थश्च नृपमात्रय कश्चन १४ ॥ कर्मणा वादकाः केखि ॥ सूकरीजठरं कश्चित्संप्रयाति स्वकर्मणा ॥ ४६ ॥ कश्चिच्छच्याच जठरं तव पुत्राश्च केचन । चित्कृत्वा हरेर्भकिं कर्मणा तस्य पार्षदाः ॥ ४६ ॥ केचिद्वंति कृमयो विष्ठायां दैवदोषतः ॥ स्वर्ग प्रयांति राजेंद्रः च स्वस्वकर्मणा ॥ ६७ ॥ केचित्त्रयांति नरकं विण्मूत्रे तत्र पच्यते । कर्मणा कमिदङ्गत्रः सुराणां प्रवरः स्वयम् ॥ ४८ ॥ किंचिखुरा नराः केचित्केचिच. क्षुद्रजंतवः । केचिच्च कर्मणा विप्रा वर्णश्रेष्ठा महीतले ॥ ६९ ॥ केचिद्वषा वैश्यशृङ्गः केचि ॥ १०॥ म्लेच्छजातयः । केचित्स्वकर्मणा प्राज्ञा ज्ञानेन सर्वदर्शिनः ॥६०॥ केचिन्मूर्वाः केचिद्धाः स्वांगहीनाय केचन । केचिंच्छास्त्रं