पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रम रतिबीज रतिस्वामिन्नतिप्रिय नमोऽस्तु ते॥ ६९॥ श्वयोषिदधिष्ठान योषित्प्राणाधिकप्रिय ॥ योषिद्वाइन योषास्र योषिद्धो सं• &: ते ॥ ७० h श्रय ॥ सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते॥ ७१ ॥ शक घार स्त्रीसंदर्शनवर्धन ॥ विंदग्धानां विरहिणं प्राणांतक नमोऽस्तु ते ॥ ७२॥ अकृपा येषु तेनर्यस्तेषां ज्ञानविनाशनम् |झ अ• ३२ अनूरूपभतेषु कृपासिन्धो नमोऽस्तु ते ॥ ७३ ॥ तपस्विनां च तपसां विस्रबीजावलीलया ॥ मनः सकामे सुक्तानां कर्तुं |शत नमोऽस्तु ते ॥ ७८ ॥ तपःसाध्यायाराध्याध सदैवं पांचभौतिकाः ॥ पंचंद्रियकृताधार पंचबाण नमोऽस्तु ते ॥ ७८॥४ मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः । बभूव ध्यानतत्परा ॥ ७६ ॥ उक्तं माध्यंदिने कतेि स्तोत्रमेतन्म नोदरम् ॥ परा बुर्वाससा दत्तं मोहिन्ये गंधमादने ॥ ७७ ॥ स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत् । अभीष्टं लभते नूनं |निष्कलंको भवेद्भुवम् ।। ७८ ।। चेष्टां न कुरुते कामः कदाचिपि तं प्रियम् ॥ भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः ॥ वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम् ॥७९॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे मोहिनी ॥ ३१ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ मोहिनीस्तवनेनैव कामस्तुष्टो बभूव ह ॥ चकार शरसं| धानमंतरिते स्थितः स्वयम् ॥ १ ॥ मंत्रपूतं महास्त्रं च चिक्षेप पितरं मुदा ॥ बभूव चंचलो ब्रह्मा कामात्रेण च कामुकः ॥ २ ॥ |हणं निरीक्षणं च मोहिन्यास्ये पुनःपुनः ।। ज्ञानं प्राप्य तदा धाता विरराम हरं स्मरन् ॥३॥ बुबुधे मनसा सवं चरितं मन्मथस्य च । शशाप तं सुतमपि विधाता कोधविह्वलः॥ ३॥ हे काम यौवनोन्मत्त सूटैश्वर्येण गर्वितः । भविता दर्पभंगस्ते सुरोमें हेलना द्विति ॥९॥ इतोयमो जगामाशु मन्मथो मधुना सह ॥ ब्रह्मणः शापभीतश्च शुष्ककंठोष्ठतालुकः ॥ ६ ॥ इत्युवाच जगदाता मोहिनीं मदनातुराम्॥ चतुर्वी चं पश्यंतीं सस्मितं वक्रचक्षुषा ॥ ७ ॥ ॥ब्रह्मोवाच ॥ ॥ मातमहिनि गच्छ त्वं निष्फलं ॥१० कर्म चात्र ते ॥ ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः ॥ ८ ॥ वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः॥ वेदकर्ता स्वयमहं व्यव