पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थति विश्रुता मोबिशापाद्यो भुवनत्रये ॥ ७८॥ येन् त्यूक्तोपस्थिता तं यथा पश्यति बली ॥ स्वाभिपुत्रस्त्रबधूनां तथा घातकं रुषा ॥ ७९ परं श्रियं च सर्वेषां जाएं जानाति पुंश्चली। यदि तेन परित्यक्ता तं हंतुं सा तु दक्षिणा ॥ ८०॥ र्वली हिंस्रजंतुभ्यो नवघातिभ्य एव च । दुष्टा शश्वद्याहीना दुर्रता प्रतिजन्मनि ॥ ८१ ॥ त्यज ध्यानं मुनिश्रेष्ठ मुंक्ष्वेदं तपसः फलम् ॥ रहस्युपस्थितां मां च गृहीत्वा सुचिरं मुखम् ॥ ८२॥ स रंभावचनं श्रुत्वा तामुवाच भयाकुलः ॥हितं तथ्यं नीतिसारं ॥८२ ॥ ॥ देवल डच ॥ ॥ –शृणु रंभे प्रवक्ष्यामि वेदसारं परं वचः ॥ कुलधमचितं सत्यं ब्राह्मणानां ॥८४॥ धमयं युक्तकाले च स्वयोषिति रतो द्विजः ॥ सर्वत्र पूजितः शश्वदिह लोके परत्र च ॥८६॥ प्राङ्गणः ॥८६॥ इतिनिंद्यः सर्वत्र नाधिकारी कामिनीनां शापभाक्पापभान्गृही ॥ ८८ ॥ ब्रह्मा जगद्धितापि न विरक्तः कलत्रवान् । त्यागे दोषस्तत्कदाचिन्नास्माकं च ॥ ९० ॥ च वृद्धेन मया किं ते प्रयोजनम् । सुवेषं सुंदरं मातर्युवानं पश्य सुंदरि॥ ९२॥ इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा ॥ उवाचङ् यो वाक्यं वै त्रस्ता प्रस्छुरिताधरा ॥ ९३ ॥॥ रंभोवाच ॥ चारुचंपकवर्णाभः कंदर्पसममुंदरः । तपःप्रभावात्स|| | इवेषः संमतः क्रियाः ९४ ॥ त्वृया विन्न्यं कं यामि को वास्ति वृत्परः पुमान् ॥ ऍशली वां परित्यज्य का जीवति स्मण्डू ९॥ शीतं भर्जविकेंद्र दग्घ कामाग्निना सदा ॥ कामो नश्यति मां त्वत्तो यथा रंभ मतंगजः ॥ ९६ ॥ न चेच्छाएं ।