पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ३: नेि मनुर्वैवं सुदुर्लभम् ॥ इत्वां च द्वौ मंत्रं तंवेव षोडशाक्षरम् ॥ ५५ ॥ : स्तोत्रं पूजाविधानं चॐ सं• १३ यचे परमाहृतम् ॥ संसारवैिजयंनाम पुरश्चरणपूर्वकम् ॥५६॥ वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ॥ इत्युक्त्वा विरतो रुद्रः स तै| अ•x नत्वा जगाम ह॥ ५७ ॥ जजाप परमं मंत्रं सोऽसितः शतवत्सरम् । साक्षाद्रुत्वा वरस्तस्मै त्वया दत्तः पुरा सति ॥९८ ॥ पुत्रस्ते अविता सत्यं महाज्ञानी मुतेति च ॥ वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिं ॥५९कालेन च सुतस्तस्य शिवशेन बभूव ॥ ह॥ ग्रह्मिष्ठो देवलो नाम कंदर्पसमप्सुंदरः॥ ६० ॥ मुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा । तां सुंदरी विवाहेन जगृहे सर्वमो| दिनीम् ॥ ६१ ॥ स्थानेस्थाने च रहसि शतवर्षे तया सह ॥ स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि ॥ ६२॥ कालंतरे स विरतोट्स बभूव मुनिपुंगवः ॥ सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन् ॥ ६३ ॥ उत्थाय रात्रौ शयनाद्विरक्तअ तपोधनः ॥ स ययौ तपसे कति गंधमादनपर्वते ॥ ५४॥ निद्रां त्यक्त्वा च तत्कता न दृष्ङ् स्वामिनं सती ॥ विललाप भृशं शोकात्प्रदग्धा विरहाग्निना॥६॥ उत्तिष्ठंती निर्विशंती ॥ तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा ॥ ६६ ॥ आहारं च परित्यज्य प्राणांस्तत्याज सुंदरी । चकार तत्सुतस्तस्याः कफं निर्हरणादिकम् ॥६७॥ तपश्चकार स मुनिगंधमादनगह्वरे॥ दिव्यं वर्षसहस्र च मम भक्तो जितें हैं विवः॥ ६८॥ तं ददर्श ह देवेन रंभामा श्रृंगारलोलुपा । अतीव सुंदरं शतं कंदर्पमिव सुंदरम् ॥ ६९॥ साच तं कथयामास निर्जने । समुपस्थिता॥ विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी ॥७० ॥॥ रंभोवाच ॥॥ निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ॥४॥ स्यका संगमः कठोरं ॥ ७२ रहसि या भंज कुर्वति मू सुखदायिकाम् भूपाला भारते ॥स्वर्गक्षेतृकम् ७५॥त्वं वधु । स्वर्गभोगनिमित्तं वः पृथ्व्यां वरारोहा च भोगसारा स्वयंवरा ॥ वयं विदग्धाया मुने ॥ ७३ विदग्धस्य ॥ स्तनयोर्युग्ममूवमें दुर्लभो नवडू संऽशुपंकम् ॥ शस्यश्चभंगसहितं दृङ् को न् लभेत्सुखम्॥ ७६ ॥ क्षीरसः सुवसाश्च मुनीनामभिवांछितः॥ रसिकासुखसंभो छु | ९७० ने निर्जुने नातिदुर्लभः॥ ८॥ देवो वा मानवो वापि गंधर्वो वाथ राक्षसः॥ स्त्रीमुखेष्वप्यविज्ञेयो रंभाया रतिवंचितः ॥ ७६ ॥ |ङ्ग