पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकुः शंखः पंचशिखः प्रचेतास्ते तपोधनाः । बहुकालं तपस्तथा चक्रुः स्मृष्टिं तदाज्ञया ॥ ३७ ॥ कलबवंतस्ते सर्वे संसारं कर्तुळाडू सुस्खाः बभूवुः पुत्रपौत्राश्च सर्वेषां च तपस्विनाम् । णु सुन्दरि ॥ ३६ ॥ प्रचेतसः सुतः श्रीमानसितो मुनिपुंगवः ॥ सकलत्रस्तपस्तेपे दिव्यं वर्षसहस्रकम् ॥ ३७ ॥ न बभूव मुत झस्तस्य प्राणांस्त्यक्तुं समुद्यतः॥ तं सम्बद्धं बभूवाथ सत्या वागशरीरिणी॥ ३८॥ कथं त्यजसि प्राणांस्त्वं गच्छ शंकरसन्निधिम् ॥|४ सिदं कुरु गृहीत्वा च मन्त्रे शंकरवक्रतः ॥ ३९ ॥ मंः त्राधिष्ठातृदेवी ते सद्यः साक्षाद्भविष्यति ॥ वरेणाभीष्टदेव्याश्च पुत्रस्ते भविता ध्रुवम् ॥ ४०॥ श्रुत्वैतचरितं विप्रो जगाम शिवसन्निधिम् ॥ योगिनामप्यगम्यं च शिवलोकं निरामयम् ॥ ४१ ॥ सकलत्रो यश्च या योगी तुष्टाव योगिनां गुरुम् ॥ पुटांजलियुतो भूत्वा भक्तिनम्रात्मकंधरः गर्यो त्यभागि धबधबा नचल्लायडू गुणातीत गुणाधार गुणबीज गुणात्मक ॥ गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४६ ॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर जो चितविग्रहः ॥ ४८ ॥ असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेव । वर्षमेकं दंविष्याशी शंकरस्य महात्मनः ॥ ६९ ॥ स लभेद्दे ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ॥ भवेद्धनाढयो दुःखी च मूको भवति पंडितः॥६२॥ अभार्यो लभते भार्या सुशीलां च पतित्र ॐ ताम् ॥ इह लोके सुखं भुक्त्वा यात्यंते शिवसन्निधिम् ६ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वधुत्रायासिताय वत्तदुत्तमम् ॥ २ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ समाकण्ये सुनेः स्तोत्रं भगवाञ्छंकरः स्वयम् ॥ उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव सख९ ॥ और व्याची स्थिरो भव सुनिश्रेष्ठ जानामि तव चास्ति । धुत्रस्ते भविता सन्यं मदेरोन च मत्समः "२"