पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ ३ ईं। . साध्वी पत्र जगदी ॥ १२ ॥ ने श्रीराधिकोवाच ॥ ॥ कोऽयं नाथ मुनिश्रेष्ठः सर्वावयवव ? मिसः । । अतिखर्वजनाकारस्तेज़ीयानतिकुत्सितः ॥ १ ॥ कथं वा निर्गतं भस्म देहादस्य किमदुतम् ॥ साक्षाद्विलीनं यत्तेजस २ ॥ १९॥ रथस्थः पुण्यवान्सद्यो गोलोकं च जगाम ह। वया कृतं च सत्कामुद्धर्येन चक्षुषा ॥ सर्व विवरणं तृणं संव्यस्य कथय प्रभो ॥ १७ ॥ राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः |. कथितुमारेभे युगांतरगतामपि ॥ १८॥ ॥ श्रीकृष्ण उवाच ॥ ॥ रहस्यमश्वावकीयं विख्यातं सर्वतः प्रिये ॥ पथाच्छोष्यसि। प्रसंगे विदुषां सुखाव ॥ १९॥ अष्टाक्को सुनींद्रोपि विख्यातो भुवनत्रये॥ परिपूर्णं यद्यशसा जन्म जगत्रयम् ॥२०॥४ कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया ॥ उवाच मधुरं यत्नाच्छुष्ककंठोष्ठतालुका ॥ २१ ॥ ॥ राधिकोवाच ॥ ॥ यत्तु गलोर्मनः पूर्ण न बभूव सुधांबुधे । स वितृप्तो भवति किं गोष्पदोदकपानतः ॥ २२ ॥ वेदानां वेदवतृणं विधातुर्जनकस्य च । महाविष्णोरीश्वरस्त्वं कोऽन्यो वस्ति त्वत्परः ॥ २३ ॥ राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह॥ उवाच गोपनीयं च रहस्य परमादुतम् ॥ २४ ॥ ॥ श्रीकृष्ण उवाच ॥ ॥ शृणु कांते प्रवक्ष्येऽहमितिहासं पुरातनम् ॥ श्रवणात्कथनाद्यस्य सर्वे पापं ऊँ प्रणश्यति ॥ २९ ॥ महाविष्णोर्नाभिपपादभूव जगतां विधिः । ममांशस्य मत्कलया जलाकीर्णं जगत्रये॥ २६ ॥ पुत्रा बभूवु वारो णो मानसात्पुरा नारायणपराः सर्वे ज्वलंतो ब्रह्मतेजसा ॥ २७ ॥ शिशवः पंचवर्षीया नग्ना अज्ञानिनो यथा ॥ 5नविहीनाथ ब्रह्मतत्त्वविशारदाः ॥ २८ ॥ सनकश्च सनंद्य तृतीयश्च सनातनः ॥ सुनकमारो भगवानेते च आकार सह fतनयेष्ठ एव च॥ २९ गतेषु ॥.च तानुवाच ॥ पितुर्मुःखाय जगद्धाता प्रभवेत्वृत्रश्चेदवचस्करः त्रुटिं कुरुत पुत्रकाः ॥॥ ते ३१ न ॥ तस्थुः ज्ञानेन पितुर्वाक्यं निर्ममे प्रययुस्तपसे पुत्रान्स्वगेषु मम च ॥ तपोधनान् ३० ॥ विधाता ॥ वेदवेदांगवि विमन | |॥ ९६ ॥ और ज्वलतो तेजसा ॥ ३२ ॥ अत्रिः पुलस्त्यः पुलहो मरीचिभृगुरंगिराः॥ कतुर्वसिष्ठो वोऽथ कपिलवासुरिः कविः ॥ ३३ ॥