पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहो यस्य पुत्रः स्कंधा अविशुमहेश्वराः ॥ शाखाप्रशाखा वेदायास्तपांसि कुसुमानि च ॥ ७६ ॥ संसारविफुला एख च । तदाधार निराधार सर्वाघार नमोऽस्तु ते ॥ ४७ ॥ तेजोरूप निराकार प्रत्यक्षान्हमेव च ॥ सर्वाकारातिप्रत्यक्ष स्वेच्छामय नमोऽस्तु ते ।। ४८ । इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणांबुजे ॥ प्राणांस्तत्याज योगेन तयोः प्रत्यक्ष एव च ॥ ४९॥ पपात तत्र तद्देहः पादपद्मसमीपतः । तत्तेजः समुत्तस्थौ ज्वलदग्निशिखोपमम् ॥ ६० ॥ ५१॥ अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेव ॥ परं निर्वाण मोघं च समाप्नोति न संशयः ॥६२ में प्राणाधिको मुमुक्षाणां स्तोत्रराजश्च नारद ॥ हरिणाहो पुरा दत्तो वैकुंठे शंकराय च ॥ ६३ ॥ इति श्रीब्रह्मवै० म• श्रीकृ० ज• नाराय• सुनिमोक्षणप्रस्ताव एकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ नारद उवाच ॥ |महामुने रहस्यं च श्रुतं ब्रह्मन्किमद्भुतम् ॥ मृते सुनौ किं चकार श्रीकृष्ण भक्तवत्सलः ॥ १ ॥ श्रीनारायण उवाच ॥ ॥ दृष्ट् |मृतं सुनिं कृष्णः संस्कांरं कर्तुमुद्यतः॥ कृत्वा वक्षसि तद्देहं रुरोदोचेर्यथा नरः ॥ २ ॥ बहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः ॥ ३ ॥ रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः ॥ ष ॥ ॐ दग्धं लोहितमांसास्थि ज्वलता जठराग्निना । बाह्मज्ञानविहीनस्य इर्पािदाब्जचेतसः ॥६॥ चितां चंदनकाष्ठेन निर्मीय |मधुसूदनः । कृत्वाग्निकार्यं तत्रैव स्थापयामास शोकतः ॥ ६ ॥ ददौ चितायाममिं च काष्ठं दत्त्वा शवोपरि ॥ ज्वलितायांचिता |यां च सूच्र्छमाप क्षणं विभुः ॥ ७ तद्देवे भस्मसादृते नेदुर्देदुभयो दिवि ॥ बभूव पुष्पवृष्टिश्च तत्क्षणाद्गनादों. ८ ॥ एतस्मि यानंतरे तत्र रत्नसारविनिर्मितम् स्यंदनं च मनोयायि वस्रमाल्युपरिच्छदम्॥ ९ ॥ पार्षदप्रवरैर्युक्तं श्रीकृष्णसहोर्वरः॥ आविषं| व गोळकृभ्वरं पुरतो हरेः॥ ३• अवरुह्य रथांतूर्णं पार्षदप्रवस हरेः । सर्वे समानरूपास्ते प्रणम्यं राधिकेश्वरौ ॥ ११ ॥ वक्तं सर्वप्रथमस्य अनीश्वरम् ॥ रथे कृत्वा तु तं देहं ॥ ३२ ॥ गते मुनींद्रे गोलोकं वृन्दावनविनो