पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिचये कृष्ण कोडेऽस्मथ कुर्विति । गृहीत्वा श्रीहरेः स्कंधमारुरोद च काचन ॥ ३ ॥ उवाच काचिद्दर्पण प्रमत्ता प्रणव R|उभम्॥ स्वकीयपीतवसनं परिघारय मामिति ॥ ४ ॥ उवाच काचिदीशं तं सिंदूरं देहि मामिति ॥ उवाच चित्गणेशं शीघ्रमागम् त्य सप्रतम् ॥ ६ कृत्वा कुंतलसंस्कारं कुरु मे कबरीमिति । काञ्चित्संप्रेरयामासुः श्रीखंडं बछवाय च ॥ ६ ॥ स्वगवेषविधायि| न्यो भूषार्थं श्रुतिसृळयोः ॥ उवाच चित्कामेन परं संकेतपूर्वकम्॥ ७॥ पश्यंती तन्मुखांभोजं सस्मिता मैथुनाय च । काकूचि छु। बसाइ सुरलीं वादाकृष्य माधवम् ॥ ८॥ जहार पीतवसनं कृत्वा नग्नं च कामिनी ॥ कामिन्यः काश्चिदित्यूजुऑनिन्यो मधुकै झ|सुट्टनम् ॥ ९ ॥ अलक्तकद्रवं देहि पादयोर्नखरेषु च ॥ उवाच काचित्प्रेम्णा तं गंडयोःस्तनयोर्मम॥ १०॥ नानाचित्रविचित्राढयाँ|3| कुरु पत्रावलीमिति । कृत्वानुमानं मनसा दृष्ट्वा तासां प्रमत्तताम् ॥ ११ ॥ माधवो राधया सामंतर्धानं चकार ह ॥ अतीवॐ निर्जने स्थाने सुदा स्वेच्छामयो विभुः ॥ १२ ॥ कलामानप्रकारं च श्रृंगारं च चकार ह ॥ पर्वते पर्वते रम्ये द्वीपेद्वीपे सुनिर्जने छ। छ| ॥ १३ ॥ तटे तटे नदीनां च सर्वजंतुविवर्जिते ॥ श्रीगोष्ठे रत्नशैले च वेलागंगातटेऽपि च ॥ १४ ॥ कालिदे च पुलिंदे च झ|राष्ट्रीवेषं विधाय च ॥ ६ ॥ जगाम मलयद्रोण रम्य चंद्वायुना ॥ शय्यां पुष्पमयीं कृत्वा तत्र रेमे तयासद् ॥ १७॥ मंदिरे गंधमादने "मनोहरे कुन्दवने कावेरीतीरनीरजे ॥ १९॥ पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते । सर्वत्र रमणं कृत्वा/छ| |अतीव सुखसंभोगान्सूच्छां संप्राप्य राधिका ॥ कृत्वा वक्षसि गोविंदं पुलकांचितविग्रहा ॥ १८॥ दृष्ट्वा तां मूर्छिछतां कृष्णो घनश्र |ऊ| |णिपयोधराम् ॥ विलुप्तवेषां कामात नम्नां शिथिलकुन्तळम् ॥ १९ ॥ चेतनां कारयामास कृत्वा वक्षसि तंद्विताम् । वासयाङ्क |मास वसनं राधाया मेखलांबरम् ॥ २० ॥ कबरीं रचयामास किंचिद्वामेन वक्रताम् ॥ मालतीमाल्यसंयुक्तां कुंदपुष्पैश्च वेष्टिताम् ॥ | २२ । तस्याः कपाले सिंदूरतिलकं सुंदरं ददौ ॥ गंडयोः स्तनयोश्चित्रचकार पत्रिकां मुदा ॥ २२ सालक्तकाय नखरांश्चित्रि ॐ|तान्पदपधवो . नलैः कृत्रिमपमानि निर्ममे श्रोणिवचसोः ॥ २३ ॥ उत्थायाथ तया साईं जगाम ह सरोवरम् । नानाप्रकार