पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

GO तं च च । कृष्णश्च वधं कस्याथ विचकर्ष कुतूहलाव ॥ ९२ ॥ कांचित्कृत्वा तु नग्न कस्यैचिदंशुकं वद ॥ कृष्णो राधं समाकृष्य वासयामास वक्षसि ॥९३तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह ॥ सिंदूरं च भाले कस्तूरी बिंदुभिः सह ॥ ९८ ॥ अतिसूक्ष्मं चंदनैडु कौतुकात्तदधो ददौ ॥ पत्रावलों सुललितां सुकपोले चकार ह। | ९६ ॥ वह्निशुदकं चारु परिधाय्यं प्रयत्नतः ॥ पदोः सद्रत्नमंजीरे गृहीत्वा चरणांबुजे ॥ नखनिर्मार्जनं कृत्वा सुंदरं यावकं ददौ ॥ ९६ ॥ भूषणेर्मुषितां कृत्वा संप्रलिप्यानुलेपनैः ॥ दत्त्वा च मालतीमालां कुटुंब च पुनःपुनः ॥ ९७ ॥ चारुलोच नपरौ च चकारांजनसंयुते ॥ प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम् । ९८॥ श्रोणिदेशे च स्तनयोर्नखच्छि चकार ह ॥९९॥ चकार दंतलनं पकबिंबाधरे वरे । सरसश्च तटे रम्ये पुष्पोद्याने सुनिर्जने ॥ १ ॥ बहिश्चंद्रोदये रम्ये पुष्पचंदनचर्चिते अणुरुचंदनाक्तेन वायुना सुरभीकृते ॥ १०१ ॥ ॥ १०२॥ पुनश्चकार श्रृंगारं गोपीनां चित्तहारकः ॥ किंकिणीनां कंकणानां नूपुराणां च नारद ॥ १०३ ॥ बभूव सुंदरो वरः ॥ सूच्छमवापुस्ताः सर्वा नवसंगममात्रतः ॥ १०४ ॥ बभूवुरचलस्पैदाः पुलकांचितविग्रहाः ॥ श्रृंगारविरते छ। भूते संप्राप्षेतनां पुनः ॥ १०६ ॥ नखदंषडूरं च भूचकार परस्परम् ॥ कृष्णः कररुदाघातं ददौ तासां कुचोपरि ॥१०६॥ङ्। श्रोणीदेशे सुकठिने नखचिह्न चकार ह ॥ नीवी विखंसिता तासां कबरी क्षुद्रघंटिकाः |हरम् ॥ आलिंगनं नवविधं डंबनाष्टविधं मुदा ॥ ३०८ ॥ श्रृंगारं षोडशविधं चकार रसिकेश्वरः ॥ अंगैरंगानि प्रत्यंगेः प्रत्यं गानि च योषिताम् ॥ १०९॥ चकारालिंगनं प्रीत्या कासुकीनां च कामुकः ॥ नारीणां षोडश कलाः श्रृंगारस्तत्प्रमाणकः | s• कलाभेदेन तद्वेदं कामशास्त्रविदो विदुः । प्राकृतं द्वादशविधं चकार रसिकेश्वरः ॥ १११ ॥ निरूषितं कामशास्त्रे चकारे शस्तानि आरंभे च मध्ये च विरते कर्म योषिताम् ॥ ११२ ॥ प्रीत्यर्यमपि कर्तव्यं चारैशस्ततोधिकम्