पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यं यथा वह्नौ च द्वाहिका । भुवि गंधो जले शैत्यं तथा कृष्णे स्थितिस्तत्र॥ २११ ॥ देवी वा मानुषी वापि गाँधर्वा राक्षसी 3तंया । त्वत्तः परा च सौभाग्या न भूता न भविष्यति ॥ २१२ ॥ परात्परो गुणातीतो ब्रह्मादीनां च वेदितः ॥ स्वयं कृष्णस्त व था। छ|धीनो मद्रेण भविष्यति ॥ २१३ ॥ ब्रह्मन्नतशिवाराध्यो भविता त्वद्वशः सति ॥ ध्यानासाध्यो दुराराध्यः सर्वेषामपि योगिनाम् ॐ| २१४ ॥ त्वं च भाग्यवती राधे ऽजातिषु न ते परा ॥ कृष्णेन साधु पात्रे गोलोकं च गमिष्यसि ॥२१८॥ इत्युक्त्वा पार्वती |सद्यस्तत्रैवांतर्दधे मुने ॥ सार्ध गोपालिकाभिश्च राधिका गंतुमुद्यता ।२१६। एतस्मिन्नंतरे कृष्णो जगाम राधिकाथुरः । राधा ददर्श हैं। छ। श्रीकृष्णं किशोरं श्यामसुंदरम् । २१७॥ पीतवस्त्रपरीधानं नानालंकारभूषितम् ॥आजानुमालतीमालवनमालाविभूषितम् । ॥ २१८ ॥ |ऊ। |ईषदास्यप्रसन्नास्यं भक्तानुग्रहकातरस् ॥ चंदनोक्षितसर्वांगं शरत्पंकजलोचनम् ॥ २१९ ॥ शरत्पार्वणचंद्रस्यं सद्रत्नमुकुटोज्वलम् छ। पक्कदाडिमबीजाभद्राशनं सुमनोहरम् ॥ २२० ॥ विनोदमुरलीहस्तन्यस्तलीलासरोरुहम् ॥ कोटिकंदर्पलावण्यं लीलाधाममनोहरम् ” ४२२३गुणातीतं स्तूयमानं ब्रह्मानंतशिवादिभिः। ब्रह्मस्वरूपं ब्रह्मण्यं श्रुतिभिश्चनिरूपितम् ॥२२२॥ अव्यक्तमक्षराव्यक्तं ज्योतीरूपं छ। ॐ|सनातनम् ॥ मगल्यं मंगलाधारं मंगलं मंगलप्रदम् ॥ २२३ ॥ दृष्ट्वा तदद्भुतं रूपं संभ्रमात्प्रणनाम तम् । ते दृङ् मूर्चिछता राधा ओं कामबाणप्रपीडिता ॥ २२४ ॥ दर्शदशं मुखांभोजं सस्मिता वकलोचना । मुखस्याच्छादनं चक्रे त्रीडया च पुनःपुनः ॥ २२९ ॥ |ऊ। दृष्ट्वा हरिस्तानुवाच प्रसन्नवदनेक्षणः । गोपालिकासमूहानां सर्वेषां पुरतः स्थितः ॥ २२६ ॥ श्रीकृष्ण उवाच ॥॥ छ। |प्राणाचिके राधिके त्वं वरं वृणु मनीषितम् ॥ भोभो गोपालिकाः सर्वा वरं वृणुत वांछिंतम् ॥ २२७ ॥ कृणस्य वचनं श्रुत्वा वरं वने द्वै |च राधिका । गोपालिकाः प्रहृष्टाश्च सर्वसंकल्पपादपाद । २२८ ॥ ॥ राधिकोवाच ॥ ॥ त्वत्पादाब्जे मन्मनोलिः सततं भ्रमतुः। झ|प्रभो! पातुं भक्तिरसं पत्रं मधृपश्च यथा मधु ॥ २२२ ॥ मदीयप्राणनाथस्त्वं भव जन्मनिजन्मन् ि॥ त्वदीयचरणांभोजे देहि भार्ते |॥३• ॥ तव स्मृतणे चित्तं स्वप्ने ज्ञाने दिवानिशम्। भवेन्निमग्नं सततमेतन्मम् मनीषितम् ॥२३॥ ॥ोपालिकाडु