पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34• गोपिकाधी मt षत्वा ताः संभाष्य च सादरम् ॥ उवाच राधिकां दुर्गा स्मेराननसरोरुहा ,। " १९१ / | h ॥ पर्वेद्युवाच । । राधे सर्वेश्वरप्राणादधिके जगदंबिके । ब्रतं ते लोकशिक्षार्थ मायामांनुषरूपिणि ॥ १९२ ॥ गोलोकनाथं

  • |गोलोकं श्रीशैलं गिरिजातटम् । श्रीरासमंडलं दिव्यं वृन्दावनमनोहरम्। ॥ १९३ ॥ चरितं रतिचोरस्य त्रीणां मामसहारकम् । ४५१

3|विदुषः कामशास्त्राणां किंस्वित्स्मरसि सुंदरि ॥ १९८ ॥ श्रीकृष्णार्धांगसंभूता कृष्णतुल्या च तेजसा ॥ तवांशकलया देव्यः कथं || छुत्वं मातृधी सती॥ १९९ ॥ भवती च हरेः प्राणा भूवत्याध हरिः स्वयम् । वेदे नास्ति द्वयोर्भेदः कथं त्वं मानुषी सती ॥ १९६॥ बँ ब्रह्मा तवा तपः पुरा ॥ न ते ददर्श पादाब्जं कथं त्वं मानुषी सती॥ १९७ ॥ कृष्णाज्ञया च त्वं देवि गोपी/ इयं विषाय च ॥ आगूतास् िमह्नों शतेि कथं त्वं मानुषी सती ॥ १९८ ॥ सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः । वत्त जगाम = । छगोलोकं कृयं त्वं मानुषी १९९ " त्रिसप्तकृत्वो निर्धपां चकार पृथिवीं भृगुः । तव मंत्रेण कूवचात्कथं त्वं मानुषी सुती { २०० शंकरात्माप्य त्वन्मंत्रं सिदं कृत्वा च पुष्करे ॥ जघान कार्तवीर्यं च कथ त्वं मानुषी सती ॥ २०१ ॥ बभंज दर्पदंते च गणेरास्य महात्मनः ॥ त्वत्तो नाम भयं चक्रे कथं त्वं मानुषी सती ॥ २०२ ॥ मय्युदतायां कोपेन भस्मसात्कर्तुमीश्वरः ॥॥ |रस्त्रागत्य मत्प्रीत्या कथं त्वं मानुषी सती ॥ २०३ ॥ कल्पेकल्पे तव पतिः कृष्णो जन्मनिजन्मनि ॥ व्रतं लोकहितार्थाय जगन्मा हैं। अतस्त्वया कृतम् ॥ २०८ ॥ अहो श्रीदामशापेन भारावतरणेन च ॥ भूमौ तवाधिष्ठानं च कथं वं मानुषी सती ॥ २०९॥ अयोनिसंभवा त्वं च जन्ममृत्युजरापहा कलावतीसुता पुण्या कथं वै मानुषी सती ॥ २०६ ॥ त्रिषु मासेष्वतीतेषु मधुमासे मैं मनोहरे ॥ निर्जने निर्मले रात्रौ सुयोग्ये "रासमंडले ॥ २०७ ॥ सर्वाभिगोपिकाभिश्च सार्ध वृन्दावने वने । हर्षेण हरिणा सार्ध खाते भविता सति ॥ २०८॥ विधात्रा लिखिता क्रीडा कल्पेकल्पे महीतले ॥ तव श्रीहरिणा साधु केन राघे निवार्यते हैं | | * २०९॥ यथा सौभाग्ययुक्ताई हरस्य श्रीहरिप्रिये ॥ तया सौभाग्ययुक्ता वं भव कृष्णस्य सुदार॥ २१० ॥ यथा क्षीषु धावा *